"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य भरतमुनिः पृष्ठं भरतः (नाट्यशास्त्रप्रणेता) प्रति स्थानान्त...
0
पङ्क्तिः १:
{{विलीनम्|भरतः (नाट्यशास्त्रप्रणेता)}}
'''भरत मुनिः''' (Bharathamuni) ५०० ई पू काले जीवन् [[नाट्यशास्त्रम्]] लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञातः,न गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदाः सन्ति।केचन पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।
 
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्