"भौतिकशास्त्रम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
संयोजयितुं स्थापितम्
पङ्क्तिः १:
[[चित्रम्:CollageFisica.jpg|right|thumb|350px|भौतिकशास्त्रप्रपञ्चस्य स्थूलपरिचयः]]
 
'''भौतिकशास्त्रम्''' [[प्राकृतिकशास्त्रम्|प्राकृतिकशास्त्रे]]एकशाखा अस्ति यः पदार्थं सम्बन्धि अध्ययनं करोति ।
 
भौतिकशास्त्रम् इति यत् शास्त्रम् अस्माभिः आधुनिक विज्ञाने पठ्यते तच्च शास्त्रं वेदकालादारभ्य प्रवृत्तम् दृश्यते ।
{{Merge from|भौतिकशास्त्रम्}}
 
'''भौतविज्ञानं''' तु भौतिकस्य विज्ञानस्य एषः भागः यत्र प्राकृतिकाध्ययनं प्रवर्तते। [[आङ्ग्लभाषा]]याम् अस्य नाम, ‘Physics’ इति अस्ति। अस्य पदस्य मूलं तु, ‘Fusis’ इति नामकं ग्रीक् भाषापदम्। तस्यां भाषायाम् अस्य पदस्य अर्थः, ‘[[प्रकृतिः]]’ इति भवति। ‘[[अरिस्टाटल्]]’ नामकः [[विज्ञानी]] प्रथमतः अस्य नाम्नः उपयोगं कृतवान्। प्रकृतिः नियमबद्धा वैभवसंपन्ना च वर्तते। अत्र दिनरात्रि, ऋतूना परिवर्तनं, [[भूमिः|भूमेः]] रचना इत्यादिषु सर्वत्र नियमबद्धता दृश्यते। अत्र सन्ति केचन मूलभूतनियमाः येषां तु अपवादः न दृश्यते। भौतशास्त्रं एतेषां नियमानाम् अन्वेषणम् अध्ययनं च करोति।
ऊर्जसंरक्षणनियमः, अणुसिध्दान्तः, द्रव्यनिर्माणम् इत्यादयः विषयाः प्रधानतया भारते प्रसृताः दृश्यन्ते | शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते | शब्दः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति | तरङ्गरूपस्य प्रतिफलनम् अपि चर्चितम् अस्ति | प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते | एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः | प्रकाशवेगः, द्वैतस्वभाव इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः | एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः | क्वाण्टम्-सिध्दान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते |
 
सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति-
 
:योजनानां सहस्रे द्वे द्वे शते द्वे च योजने |
:एकेन निमिषार्धेन क्रममाणाय नमोस्तु ते || इति ||
 
अस्य व्याख्याने प्रकाशवेगः ६४००० क्रोशमितः (१८५००० मैल् परिमितः) इति उक्तम् अस्ति | आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति |
 
[[चित्रम्:Light shining2.JPG|right|250px]]
 
ऊर्जं पिण्डस्य आनुपातिकम् अस्ति ("E=mc2")इति ऐन्स्टिन्महोदयस्य सिद्धान्त: इति वादः श्रूयते | "त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः " इति भवभूतेः प्रयोगः। विश्वकर्मणः पुत्री संज्ञा सुर्यवधूः जाता | किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः | सः पिता सूर्यं त्वाष्टृयन्त्रम् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा | ऊर्जपिण्डबन्धनं निरूपयति एषा कथा |
 
एकदा "सयन्स् टुडे" नामिकायां पत्रिकायां प्रकाशितम् ऐन्स्टिन् महाशयस्य वाक्यम् अत्र स्मरणीयम् । तत् एवं अस्ति -
 
== भौतविज्ञानम् ==
 
'''भौतविज्ञानं''' तु भौतिकस्य विज्ञानस्य एषः भागः यत्र प्राकृतिकाध्ययनं प्रवर्तते। [[आङ्ग्लभाषा]]याम् अस्य नाम, ‘Physics’ इति अस्ति। अस्य पदस्य मूलं तु, ‘Fusis’ इति नामकं ग्रीक् भाषापदम्। तस्यां भाषायाम् अस्य पदस्य अर्थः, ‘[[प्रकृतिः]]’ इति भवति। ‘[[अरिस्टाटल्]]’ नामकः [[विज्ञानी]] प्रथमतः अस्य नाम्नः उपयोगं कृतवान्। प्रकृतिः नियमबद्धा वैभवसंपन्ना च वर्तते। अत्र दिनरात्रि, ऋतूना परिवर्तनं, [[भूमिः|भूमेः]] रचना इत्यादिषु सर्वत्र नियमबद्धता दृश्यते। अत्र सन्ति केचन मूलभूतनियमाः येषां तु अपवादः न दृश्यते। भौतशास्त्रं एतेषां नियमानाम् अन्वेषणम् अध्ययनं च करोति।
==भौतशास्त्रस्य विभागाः==
प्रथमतः भौतशास्त्रं स्थूलं स्वल्पविस्तृतं चासीत्। विज्ञानिनाम् अन्वेषणसामर्थ्येन कालक्रमेण व्यवर्धत। क्रिस्ताब्दीय एकोनविंशतितमशताब्दपर्यन्तं यत् ज्ञानं सङ्कलितमासीत् तत् [[पुरातनभौतिकविज्ञानम्|पुरातनभौतिकविज्ञानं]] (Classical Physics) नाम्ना प्रसिद्धमस्ति। तदनन्तरं भौतविज्ञाने परमाणुप्रपञ्चमधिकृत्य सूक्ष्मतमाः प्रयोगाः प्रवृत्ताः। एषः भागः नूतनभौतविज्ञानमिति (Modern Physics) कथ्यते। भागद्वयमपि बहुधा पुनर्विभक्तं वर्तते। पुरातनभौतविज्ञाने, [[यान्त्रिकशक्तिः]] (Mechanics) इति भागः प्रथमतः दृश्यते। अस्यापि [[स्थिरशास्त्रम्|स्थिरशास्त्रं]] (Statics), [[चलनशास्त्रम्|चलनशास्त्रमिति]] (Dynamics) भागद्वयमस्ति। चलनशास्त्रे [[सरेरवाचलनम्|सरेरवाचलनं]] (Translatory motion), [[वृत्तीयचलनम्|वृत्तीयचलनं]] (Circular motion), [[परिभ्रमणम्|परिभ्रमणं]] (Rotation), [[आवर्तनम्|आवर्तनं]] (Oscillatim) इत्यादयः अध्ययनविषयाः सन्ति। घनवस्तूनां लक्षणानि अन्यः विभागः। एवमेव द्रवलक्षणानि, अनिललक्षणानि प्रत्येकतया अध्ययनविषयाः भवन्ति।
Line २७ ⟶ ४७:
एवं मानवाय सर्वोपकारकं विज्ञानं सम्यक् अधीत्य तस्य प्रयोजनं प्राप्नुयाम ।
 
== आधाराः ==
[[वर्गः:भौतिकविज्ञानम्]]
{{Merge fromCommons|Category:Physics|भौतिकशास्त्रम्}}
* [http://hyperphysics.phy-astr.gsu.edu/Hbase/hframe.html HyperPhysics website] – [[HyperPhysics]], a physics and astronomy mind-map from [[Georgia State University]]
* [http://www.physicscentral.com/ PhysicsCentral] – Web portal run by the [http://www.aps.org/ American Physical Society]
* [http://www.physics.org/ Physics.org] – Web portal run by the [http://www.iop.org/ Institute of Physics]
* [http://musr.physics.ubc.ca/~jess/hr/skept/ ''The Skeptic's Guide to Physics'']
* [http://math.ucr.edu/home/baez/physics/ Usenet Physics FAQ] – A FAQ compiled by sci.physics and other physics newsgroups
* [http://nobelprize.org/nobel_prizes/physics/ Website of the Nobel Prize in physics]
* [http://scienceworld.wolfram.com/physics/ World of Physics] – An online encyclopedic dictionary of physics
* [http://www.nature.com/naturephysics ''Nature'': Physics]
* [http://physics.aps.org/ Physics] announced 17 July 2008 by the [[American Physical Society]]
* [http://physicsworld.com Physicsworld.com] - News website from [http://publishing.iop.org/ Institute of Physics Publishing]
* [http://physlib.com/ Physics Central] - includes articles on astronomy, particle physics, and mathematics.
* [http://www.vega.org.uk/ The Vega Science Trust] - science videos, including physics
* [http://www.archive.org/details/JustinMorganPhysicsLightningTour/ Video: Physics "Lightning" Tour with Justin Morgan]
* [http://www.learner.org/resources/series42.html 52-part video course: The Mechanical Universe...and Beyond] Note: also available at {{Google video | id = -6774539130229106025 | 01 - Introduction}}
* [http://www.scholarpedia.org/article/Encyclopedia_of_physics Encyclopedia of Physics] at [[Scholarpedia]]
* de Haas, Paul, [http://home.tiscali.nl/physis/HistoricPaper/ "Historic Papers in Physics (20th Century)"]
 
[[वर्गः:भौतिकविज्ञानम्|भौतिकशास्त्रम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भौतिकविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/भौतिकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्