"ठाणे" इत्यस्य संस्करणे भेदः

(लघु)
 
पङ्क्तिः ६२:
ठाणाकेन्द्रीय कारागारं, ब्यप्टिस्ट् क्रिस्तालयः ,कौपीनेश्वरमन्दिरम्, तलावपाळी, उपवनसरोवरम्, चन्दनवाडेः ब्रह्मदेवालयः च । ‘तटाकानां नगरम्’ ‘(सरोवराणां नगरम् ’) इति ठाणा प्रसिद्धम् अस्ति । तत्र जलविहारसौलभ्यमपि विद्यते ।
 
[[वर्गः:महाराष्ट्रस्यमहाराष्ट्रराज्यस्य प्रमुखनगराणि]]
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/390232" इत्यस्माद् प्रतिप्राप्तम्