"व्याघ्रः" इत्यस्य संस्करणे भेदः

→‎उल्लेखः: सारमञ्जूषा योजनीया‎ using AWB
संयोजयितुं स्थापितम्
पङ्क्तिः १:
{{Merge from|व्याघ्रः}}
{{Taxobox
|name=व्‍याघ्र:/Panthera tigris
Line २७ ⟶ २६:
| range_map_caption = बाघों का ऐतिहासिक वितरण (पेल येलो) एवं 2006 (हरा).<ref>{{cite web|url=http://www.savethetigerfund.org |title=Wild Tiger Conservation |publisher=Save The Tiger Fund |date= |accessdate=2009-03-07}}</ref>
}}
{{भारतस्य राष्ट्रियद्योतकानि}}
 
प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । [[सिंहः]] [['''व्याघ्रः]]''' चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते ।
 
== पुराणेषु ==
Line ४० ⟶ ३९:
== रूपदर्शी ==
अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।
 
 
== वासस्थानम् ==
 
 
== External links ==
"https://sa.wikipedia.org/wiki/व्याघ्रः" इत्यस्माद् प्रतिप्राप्तम्