"लगधः" इत्यस्य संस्करणे भेदः

संयोजयितुं स्थापितम्
पङ्क्तिः १:
'''लगधः''' वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः [[वेदाङ्गज्योतिषम्]] अरचयत्‌ । अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |
{{Merge to|लगध}}
 
'''लगधः''' वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः
तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |
[[वेदाङ्गज्योतिषम्]] अरचयत्‌ ।
 
* [[गणितम्]]
"https://sa.wikipedia.org/wiki/लगधः" इत्यस्माद् प्रतिप्राप्तम्