"शाकुन्तलमहाकाव्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
अाचार्य जगन्नाथः वदति यद्रमणीयार्थप्रतिपादकः शब्दः काव्यम् । महाकवि लक्ष्मीप्रसादः जगन्नथस्य काव्यपरिभाषामनुसरति स्म ।
<br />
नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रणी ।
==रचनाकाैशलम्==
 
 
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/शाकुन्तलमहाकाव्यम्" इत्यस्माद् प्रतिप्राप्तम्