"महाभारतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११२:
:'''पुंस्कोकिलागरं श्रुत्वा रूक्षा ध्वंक्षस्य वागिव ॥'''<br />
श्रीवेदव्यासस्य महत्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रैव लभेत, न च किञ्चिद् उच्छिष्येत इति । अतैव उच्यते -
:धर्मे चार्थे च कामे च मोक्षे च भरतर्षभम्।भरतर्षभ।
:यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥<br />
महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -<br />
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्