"महाभारतम्" इत्यस्य संस्करणे भेदः

(लघु) Reverted 2 edits by 14.139.215.81 (talk) identified as vandalism to last revision by Patora99.
पङ्क्तिः १०९:
:'''यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।'''
:'''न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥'''
:'''श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्नश्राव्यमन्यत्र रोचते ।'''
:'''पुंस्कोकिलागरं श्रुत्वा रूक्षारुक्षा ध्वंक्षस्य वागिव ॥'''<br />
श्रीवेदव्यासस्य महत्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रैव लभेत, न च किञ्चिद् उच्छिष्येत इति । अतैव उच्यते -
:धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।भरतर्षभम्।
:यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥<br />
महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -<br />
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्