"तमिळभाषा" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः २८:
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।
 
[[श्रीअरविन्द]]स्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ एतस्याः विभिन्नं कुलम् इति। कस्याश्चित्‌ लुप्तप्राक्तनभाषयालुप्तप्राक्तनभाषाया: उद्‌भूता एषा।
 
== तमिऴ् अक्षरमाला ==
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्