"शिशुपालवधम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
[[File:Krishna kills Shishupala.jpg|thumb|कृष्णः शिशुपालाय बोधयन् अस्ति]]
महाकविमाघः गुर्जरदेशे ''श्रीमाल'' नामकस्थाने विशिष्टब्राह्मणपरिवारे जन्म लेभे । तस्य पितुः नाम ‘दत्तक’ आसीत्; किन्तु सः''सर्वाश्रयः'' इति नामान्तरेणापि प्रसिध्दः आसीत् । अस्य पितामहः ‘श्रीसुप्रभदेव’ नामाः; ‘श्रीवर्मल’ नाम्नः राज्ञः प्रधानसचिवः प्रधानसेनापतिश्चासीत् । इत्थं महाकवेः माघस्य समयःसप्तमेशवीयशतकसस्य अन्तभागः अष्टमशतकस्य आदिभागः वा स्वीकरणं सर्वथा युक्तितयुक्तं स्यात् । महाभारतीयां कथमाश्रित्यकथामाश्रित्य विंशतिसर्गात्मकं ‘शिशुपालवध् महाकाव्यम्’‘शिशुपालवधामहाकाव्यम्’ इत्येका एव कृतिः समुपलभ्यते माघस्य ।
महाभारतस्य सभापर्वस्य ३३ तमात् ४५ पर्यन्तेषु त्रयोदशसु अध्यायेषु शिशुपालवधस्य कथा उपलभ्यते । इयं कथा श्रीमदभागवतेऽपिश्रीमद्भागवतेऽपि दशमस्कन्धस्य ७४ तमेऽध्याये सूक्ष्मरुपेण वर्तते । अस्या विंशतिसर्गात्मकस्य शिशुपालवधमहाकाव्यस्य रचना तु महाकविमाघेन महाभारतीयां कथामाश्रित्य विहिता । अनेके श्लोकास्तु प्रायः महाभारतस्य श्लोकैः समम् एव दृश्यन्ते । तद्यथा –
:'''आचार्यमृत्विजञ्चैव संयुजञ्च युधिष्ठिर ।'''
:'''स्नातकं च प्रियं प्राहुः षडर्ध्यर्हान्नृपं तथा ॥'''
"https://sa.wikipedia.org/wiki/शिशुपालवधम्" इत्यस्माद् प्रतिप्राप्तम्