४४
सम्पादन
{{Infobox settlement
| name = कारवारम्
| image_skyline = Beach at Karwar, Karnataka, India.jpg
| image_caption = कारवारम्
}}
{{Infobox settlement
| name =कारवारम्
| image_skyline = Beach beauty.jpg
| image_caption = कारवारम्
}}
'''कारवारम्''' [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डलस्य]] किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवाराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे,बेङ्गलूरुनगरतः ५१९ किलोमीटर् परिमिते दूरे अस्ति ।
|
सम्पादन