"अनुशासनम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{ Infobox settlement
 
| name = अनुशासनम्
| image_skyline =Magna Carta (1297 version with seal, owned by David M Rubenstein).png
| image_caption = माग्न कार्टा
}}
{{ Infobox settlement
| name =अनुशासनम्
| image_skyline =Constitution of India.jpg
| image_caption =भारतीय अनुशासनम्
}}
 
'''अनुशासनम्''' अर्थात् कस्य शासनस्य आनुकूलम् आयरणम्। ये आदिः नियमाः वा [[ऋषि-ऋणम्|ऋषि]]भिः[[मुनिः|मुनिभिः]] रचिताः अथवा नितिनिर्धारकैः विद्वज्जनैः, स्वीकृताः तेषाम् परिपालनम् एव अनुशासनम् भवति।
"https://sa.wikipedia.org/wiki/अनुशासनम्" इत्यस्माद् प्रतिप्राप्तम्