"ग्रेट् ब्रिटन्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<!---{{Infobox islands
||local name =
{{collapsible list
पङ्क्तिः ५३:
}}
}}
 
--->
ग्रेट् ब्रिटन्, ब्रिटन्-इत्यनेन नाम्ना {{IPAc-en|audio=en-uk-Britain.ogg|ˈ|b|ɹ|ɪ|.|t|ə|n}} अपि प्रसिद्धः कश्चन द्वीपः । अयं युरोप्-खण्डस्य वायव्यभागे विद्यते । २,०९,३३१ चतरस्रकिलोमीटर्मितेन विस्तारेण <ref>[http://www.ons.gov.uk/ons/guide-method/geography/beginner-s-guide/administrative/the-countries-of-the-uk/index.html ONS, "The countries of the UK]</ref>}}युक्तः अयं द्वीपः युरोपस्थेषु बृहत्तमः द्वीपः विश्वे नवमः बृहत्तमः द्वीपः । <ref>{{cite web |url=http://islands.unep.ch/Tiarea.htm |title=Islands by land area, United Nations Environment Programme |publisher=Islands.unep.ch |accessdate=24 February 2012}}</ref> २०११ तमे वर्षे अस्मिन् द्वीपे ६१ मिलियन्-मिता जनसंख्या आसीत् । भूमौ अत्यधिकजनसंख्यायुक्तेषु द्वीपेषु तृतीयस्थाने विद्यते । <ref name=ons>{{cite web|url=http://www.statistics.gov.uk/pdfdir/pop0610.pdf |title=Population Estimates |date=24 June 2010 |work=National Statistics Online |publisher=Office for National Statistics |accessdate=24 September 2010 |location=Newport, Wales |deadurl=yes |archiveurl=https://web.archive.org/20101114024259/http://www.statistics.gov.uk/pdfdir/pop0610.pdf |archivedate=14 November 2010 }}</ref> [[ऐर्लेण्ड् गणराज्यम्|ऐर्लेण्ड्-द्वीपः]] अस्य पश्चिमदिशि विद्यते । एतं द्वीपं परितः सहस्राधिकाः लघुद्वीपाः विद्यन्ते येषु इङ्ग्लेण्ड्, स्काट्लेण्ड्, वेल्स्द्वीपाः अन्यतमाः ।
 
"https://sa.wikipedia.org/wiki/ग्रेट्_ब्रिटन्" इत्यस्माद् प्रतिप्राप्तम्