"प्रतिज्ञायौगन्धरायणम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
{{ Infobox settlement
 
| name = भासः
| image_skyline = Bhasa plays.jpg
| image_caption = भासः
}}
इदमेकम् प्रसिद्धनाटकम्। एतस्य कर्ता महाकविः भासः। [[क्षेमेन्द्रः|क्षेमेन्द्र]]स्य [[बृहत्कथामञ्जरी|बृहत्कथामञ्जरीं]] [[सोमदेवः|सोमदेव]]स्य [[कथासरित्सागरः|कथासरित्सागरं]] च आधृत्य विरचितमिदं नाटकम् भासस्य स्वप्नवासवदत्ता नाटकस्य पूर्वार्धविषयमेव निरूपितमस्तु।प्रतिज्ञायौगन्धरायणनाटके तावत् चत्वारः अङ्काः सन्ति।
नाटकसाहित्ये महाकविभासस्य महती प्रसिध्दिरस्ति । अन्येषां नाटककाराणां का कथा ? स्वयं महाकविः कालिदासोऽपि भासस्य वैशिष्ट्यं मुक्तकण्ठेन स्वीकरोति मालविकाग्निमित्रस्य प्रस्तावनायां स्पष्टमुक्तं सूत्रधारेण प्रथितयशसां भाससौमिल्ल कविपुत्रादीनां प्रबन्धानतिक्रम्य कथं वर्तमानस्य कवेः कालिदासस्य कृतौ बहुमानः । अनेन ज्ञायते यत् कालिदासस्य समये भासस्य महती प्रसिध्दिरासीदिति । अस्य कृतयः सर्वसाधारणजनेषु विख्याता आसन् । अत एव कालिदासस्य कमनीयनाटकमपि जनाः समादरेण नावलोक्यन्ति स्म । कालिदासस्य परवर्तिनः कायोऽपि भासं भृशं प्रशंसयामासुः । श्रीबाणभट्टेन हर्षचरितस्यादौ भासस्यातिप्रशंसा कृता ।
"https://sa.wikipedia.org/wiki/प्रतिज्ञायौगन्धरायणम्" इत्यस्माद् प्रतिप्राप्तम्