"अव्ययम्" इत्यस्य संस्करणे भेदः

→‎कानिचन अव्ययानि: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{infobox settlement
|name = अक्षरा
|image_skyline =Sanskrit grammar old çna.png
|image_caption =अक्षरा
}}
 
 
 
 
 
 
 
 
 
संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते।
तन्नाम सर्वेषु वचनेषु,सर्वेषु पुरुषेषु,सर्वासु विभक्तिषु च एतेषाम् अव्ययानां रूपं समानं भवति। तदेव उच्यते-
"https://sa.wikipedia.org/wiki/अव्ययम्" इत्यस्माद् प्रतिप्राप्तम्