"अश्वपतिः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
No edit summary
 
पङ्क्तिः १:
{{infobox settlement
|name = पिपीलिक
|image_skyline =CSIRO ScienceImage 3225 Meat ant Iridomyrmex purpureus Formicidae.jpg
|image_caption =पिपीलिक
}}
 
 
 
 
 
 
 
 
 
'''अश्वपतिः''' [[केकयदेशः|केकयदेशस्य]] राजा । अयं कस्यचित् मुनेः अनुग्रहेण तिर्यग्जन्तूनां भाषां वेत्ति स्म । अश्वपतिः एकदा शयनीये एकस्याः पिपीलिकायाः भाषितं श्रुत्वा जहास । तदा तस्य पत्नी वृथा हासकारणम् किमिति अपृच्छत् । अश्वपतिः तद्रहस्यं अन्येषां सकाशे वदामि चेत् अहं मरिष्यामि इत्युक्त्वा तद् रहस्यं नावोचत् । तदा वक्तव्यमेवेति पत्नी आग्रहं कृतवती । अश्वपतिः तदा क्रुद्धः सन् तां गृहान्निष्कासयति । इत्येषा कथा रामायणे अयोध्याकाण्डे विद्यते । एतस्य पुत्रः युधाजित् नाम, कैकेयी नाम्नी पुत्री च आस्ताम् ।
अयोध्याधिपतेः दशरथस्य प्रथमा भार्या [[कौसल्या]] अपुत्रवती आसीत् । अतः सः अश्वपतिं प्रति कन्यां दातुं प्रार्थितवान् । दशरथस्य प्रार्थनाम् अश्वपतिः अङ्गीकृतवान् च । अतः एतस्य पुत्री [[कैकेयी]] दशरथस्य द्वितीया भार्या अभवत् । कैकेयीदशरथयोः पुत्रः अश्वपतेः दौहित्रः [[भरतः]] रामस्यानुजः ।
"https://sa.wikipedia.org/wiki/अश्वपतिः" इत्यस्माद् प्रतिप्राप्तम्