"कविः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः १:
{{ Infobox settlement
| name = आदिकवि
| image_skyline =Valmiki Ramayana.jpg
| image_caption = वाल्मीकि (आदिकवि)
}}
'''कविः''' दार्शनिकः भवति । काव्यस्य प्रणेता भवति । [[वाल्मीकिः|वालमिकिः]] आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव ।
 
"https://sa.wikipedia.org/wiki/कविः" इत्यस्माद् प्रतिप्राप्तम्