"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{ Infobox settlement
 
| name = उपमालङ्कारः
 
| image_skyline = Kalidas smarak.jpg
| image_caption = कालिदास रचने उपमालन्कर: प्रयुक्त:
}}
'''उपमालङ्कारस्तु''' एकः [[अर्थालङ्कारः]] वर्तते । 'उपमा कालिदासस्य' इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
:'''उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।'''
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्