"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

→‎अधिकवाचनाय: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
पङ्क्तिः ४२:
:कर्मबन्धम् = कर्मरूपबन्धनम्
:प्रहास्यसि = त्यक्ष्यसि ।
 
== व्याकरणम् ==
=== सन्धिः ===
# तेऽभिहिता = ते + अभिहिता - पूर्वरूपसन्धिः
# बुद्धिर्योगे = बुद्धिः + योगे – विसर्गसन्धिः (रेफः)
# त्विमाम् = तु + इमाम् – यण्सन्धिः
# युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
=== समासः ===
# कर्मबन्धनम् = कर्म एव बन्धः, तम् - कर्मधारयः
=== कृदन्तः ===
# अभिहिता = अभि + धा + क्त (कर्मणि)
# युक्तः = युजिर् + क्त (कर्तरि)
 
== अर्थः ==
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्