"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

पङ्क्तिः २८:
 
== शब्दार्थः ==
 
:पार्थ = अर्जुन !
{| class="wikitable"
:एषा = इयम्
|'''अन्वयः'''
:बुद्धिः = मतिः
|'''विवरणम्'''
:ते = भवतः
|'''सरलसंस्कृतम्'''
:साङ्ख्ये = ब्रह्मरूपे तत्त्वे
|-
:अभिहिता = निरूपिता
|पार्थ
:(अस्याः) योगे = अस्याः कर्मयोगे तु
|अ.पुं.स्मबो.एक.
:इमाम् = एतां बुद्धिम्
|अर्जुन !
:शृणु = आकर्णय
|-
:यया = यया
|एषा
:बुद्ध्या = धिया
|एतत्-त,स्त्री.प्र.एक.
:युक्तः = सहितः
|इयम्
:कर्मबन्धम् = कर्मरूपबन्धनम्
|-
:प्रहास्यसि = त्यक्ष्यसि ।
|बुद्धिः
|इ.स्त्री.प्र.एक.
|मतिः
|-
|ते
|युष्मद्-द.सर्व.पुं.ष.एक.
|भवतः
|-
|साङ्ख्ये
|अ.नपुं.स.एक.
:साङ्ख्ये = |ब्रह्मरूपे तत्त्वे
|-
|अभिहिता
|आ.स्त्री.प्र.एक.
|निरूपिता
|-
|(अस्याः) योगे
|अ.पुं.स.एक.
:(अस्याः) योगे = |अस्याः कर्मयोगे तु
|-
|इमाम्
|इदम्-म.सर्व.स्त्री.द्वि.एक.
:इमाम् = |एतां बुद्धिम्
|-
|शृणु
|√शृ श्रवणे-पर.कर्तरि, लोट्.मपु.एक.
|आकर्णय
|-
|यया
|यत्-त.सर्व.स्त्री.तृ.एक.
|यया
|-
:|बुद्ध्या = धिया
|इ.स्त्री.तृ.एक.
|धिया
|-
|युक्तः
|अ.पुं.प्र.एक.
|सहितः
|-
|कर्मबन्धम्
|अ.पुंं.द्वि.एक.
:कर्मबन्धम् = |कर्मरूपबन्धनम्
|-
|प्रहास्यसि
|प्र+ओहाक् त्यागे-पर.कर्तरि, लृट्.मपु.एक.
:प्रहास्यसि = |त्यक्ष्यसि ।
|}
 
== व्याकरणम् ==
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्