"लातिनीभाषा" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः ४:
 
'''लातिनी''' फिरङ्गि भाषा । प्राचीन रोमायाम् अभाष्यत । यद्यप्यजीव मन्यते तथापि कतिचन विद्यालययिदानीमपि शिक्षयते । अनेक जीविता रोमाया भाषास्तस्मात् निष्पन्नाः । रोमाया विजयेन भूमध्यसागरवेलायां प्रत्यधावत् ।
 
[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:संस्कृतिसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/लातिनीभाषा" इत्यस्माद् प्रतिप्राप्तम्