"कार्मिकदिनाचरणम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
{{ Infobox settlement
 
| name = कार्मिकदिनाचरणम् सम्पाद्यते
| image_skyline = Labour day, Ramallah, Palestine (5872708105).jpg
| image_caption = कार्मिकदिन:
}}
प्रतिवर्षं मे मासस्य प्रथमदिनं कार्मिकदिनम् इति आचरन्ति । प्राचीनकाले वसन्तोत्सव इति श्रमिकाः पर्वं अचरन्ति स्म । स्वगृहणि सम्यगलङ्कृत्य मेराज्ञीं किरीटेन च अलङ्कुर्वन्ति स्म । रष्यादेशे यदा महाक्रान्तिः अभवत् तदनन्तरं वसन्तोत्सवः एव कार्मिकदिनमिति परिवर्तितम् अभवत् । एवं मेमासस्य प्रथमे दिने विश्वे एव श्रमिकाणां विषये चिन्तनं भवति ।
 
"https://sa.wikipedia.org/wiki/कार्मिकदिनाचरणम्" इत्यस्माद् प्रतिप्राप्तम्