"एकादशी" इत्यस्य संस्करणे भेदः

→‎top: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
 
{{ Infobox settlement
| name = एकादशी
| image_skyline =Ekadashi-ka-mahat.jpg
| image_caption = भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति
}}
 
भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च एकादशं दिनं एकादशी तिथिः भवति । एकादश्यां साधकाः उपवासव्रतम् आचरन्ति । पुष्यमासस्य शुक्लपक्षस्य एकादश्यां तिथौ [[प्रथमैकादशी]] अथवा [[वैकुण्ठैकादशी]] इति पर्व भारतीयाः आचरन्ति ।
"https://sa.wikipedia.org/wiki/एकादशी" इत्यस्माद् प्रतिप्राप्तम्