"उग्रसेनः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
{{ Infobox settlement
| name = उग्रसेन
| image_skyline = Krishna and Ugrasena.jpg
| image_caption = राजा उग्रसेन
}}
सः यादवकुलस्य राजा आसीत्। यदुवंशस्य आहुकनृपतेः तनुजः । पुरा त्रेतायाम् एषः मथुरायां राज्यं शासति स्म । अस्य पुत्र एव [[कंसः]] । वसुदेवस्य पत्नी, कृष्णस्य जननी [[देवकी]] अस्य तनया । पुत्रः कंसः एनं कारागृहे निवेश्य सिंहासनमधिरूढवान् । यदा [[कृष्णः]] कसमवधीत्, तदा पुनः राज्यसिंहासनमधिरुह्य प्रजाः शशास । इत्येषा कथा भारतस्य सभापर्वणि, भागवते, विष्णुपुराणे च वर्णिताऽस्ति । स्कान्दपुराणे उग्रसेनस्य तीर्थयात्रावर्णनमस्ति । यादववंशः चन्द्रवंशस्य एका शाखा आसीत् ।
 
"https://sa.wikipedia.org/wiki/उग्रसेनः" इत्यस्माद् प्रतिप्राप्तम्