"क्षेमेन्द्रः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संसारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
{{Infobox settlement
|name = क्षेमेन्द्रः
|image_skyline = Kshemendra-cover1.jpg
|image_caption = क्षेमेन्द्रः
}}
 
'''क्षेमेन्द्रः''' (Kshemendra) - बृह्त्कथामञ्जर्याः रचयिता क्षेमेन्द्रः । गुणाढ्यः नाम कविः भूतभाषया 'बृहत्कथा' नामकं कथाग्रन्थं रचितवान् आसीत् । तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृहीतवान् अस्ति । मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् इत्यतः एष ग्रन्थः क्वचित् शुष्कः इव भासते । किन्तु क्षेमेन्द्रस्य भाषा न कठिना । मधुरा सरला सुबोधा च सा । बृह्त्कथा इदानीं न उपलभ्यते इत्यतः क्षेमेन्द्रस्य बृहत्कथामञ्जरीद्वारा एव बृहत्कथायाः स्वरूपम् ऊह्यते अस्माभिः ।
क्षेमेन्द्रेण रामायणकथामञ्जरी, भारतमञ्जरी चेति ग्रर्न्थद्वयम् अपि लिखितम् । तयोः ग्रन्थयोः नाम्ना एव ज्ञायते यत् तौ
"https://sa.wikipedia.org/wiki/क्षेमेन्द्रः" इत्यस्माद् प्रतिप्राप्तम्