"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

पुनर्निरीक्षणम्
एषा तेऽभिहिता साङ्ख्ये.wav
पङ्क्तिः १४:
 
}}
'''एषा तेऽभिहिता साङ्ख्ये''' ({{IPA audio link|{{PAGENAME}}एषा तेऽभिहिता साङ्ख्ये.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] समतायाः महिम्नं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिम्नम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यत्, हे पार्थ ! एषा समबुद्धिः साङ्ख्ययोग्या उक्ता, अधुना तु तां कर्मयोगानुगुणं शृणु । कर्मयोगसन्दर्भे समबुद्धियुक्तः त्वं कर्मबन्धनस्य त्यागं करिष्यसि इति ।
 
== श्लोकः ==
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्