"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

→‎शाङ्करभाष्यम्: ==शाङ्करभाष्यम्== using AWB
/* रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mo using AWB
पङ्क्तिः १२५:
अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! यस्य योगविषयकस्य बुद्धियुक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनम् ईश्वरकृपया प्राप्तेन ज्ञानेन नंक्ष्यसि इत्यभिप्रायः ।
 
== रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mode/2up रामानुजभाष्यम्] </ref> ==
== रामानुजभाष्यम् ==
एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते -
 
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्