"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

/* रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mo using AWB
/* शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्र using AWB
पङ्क्तिः १०६:
अग्रिमश्लोके, अस्मिन् श्लोके च विषयचिन्तनमात्रेण क्रमेण रागः, कामना, क्रोधः, सम्मोहः, स्मृतिनाशः, बुद्धिनाशः पतनक्रमः भगवता उपस्थापितः । तस्य पतनक्रमस्य विवेचने कदाचित् दीर्घकालः भवति, परन्तु मनुष्यस्य पतनक्रियायाः काले सः क्रमः अतीव शीघ्रं चक्रं पूर्णं करोति ।
 
== शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6 </ref> ==
== शाङ्करभाष्यम् ==
 
क्रोधादिति -
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्