"कल्याणसौगन्धिकम्" इत्यस्य संस्करणे भेदः

→‎top: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
No edit summary
पङ्क्तिः १:
{{ infobox settlement
| name= कल्याणसौगन्धिकम्
| image_skyline=Kalyanasougandhikam.JPG
| image_caption=कल्याणसौगन्धिकम् पुष्पः
}}
केरलियेन नीलकण्ठकविना विरचितः व्यायोगः भवति कल्याणसौगन्धिकम् । गन्धमादनपर्वतस्य निगूढे सरसि विद्यमानं सौगन्धिकापुष्पं लब्धुं भीमेन कृतः प्रयासः एव अस्य इतिवृत्तम् । नटाङ्कुशे अस्य व्यायोगस्य उल्लेखः अस्ति । भासनाटकानां स्वाधीनता अस्मिन् द्रष्टुं शक्यते । अस्य सम्पादनं महामहोपाध्यायेन [[डो. के. जि. पौलोस्]]महोदयेन आङ्गलेयानुवादेन साकं २००० तमे संवत्सरे कृतम् ।
 
"https://sa.wikipedia.org/wiki/कल्याणसौगन्धिकम्" इत्यस्माद् प्रतिप्राप्तम्