"हिमालयः" इत्यस्य संस्करणे भेदः

अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १०२:
३. '''कुमावु-हिमालयः''' :- एषः विभागः अस्ति उत्तरप्रदेशे । एतेभ्यः पर्वतेभ्यः गङायाः यमुनायाः च प्रवाहाः वेगेन प्रवहन्तः अधः अवतरन्ति । अस्य विभागस्य उन्नतं शिखरम् अस्ति नन्दादेवी (२६,६९५ पादमितम्) । १८,००० – २४,००० पादमितानि उन्नतानि शिखराणि बहूनि सन्ति अस्मिन् विभागे ।
 
४. '''नेपालनेपालदेशे-हिमालयःहिमालयाः''' :- अस्मिन् भागे २६,००० पादापेक्षया उन्नतानि बहूनि शिखराणि सन्ति । धवलगिरिः (२६,७६५ पादमितम्), अन्नपूर्णा (२६,४९० पादमितम्), मनासल् मनास्लु(२६,६०० पादमितम्), गोसाईनाथः (२६,३९१ पादमितम्), चो ओयू (२६,५९० पादमितम्), गौरीशङ्करः (२९,००२ पादमितम्), मकालू (२७,९५०पादमितम्), काञ्चनगङ्गाकञ्चनगङ्गा (२८,१४६ पादमितम्) एतानि अत्रत्यानि प्रमुखाणि शिखराणि । अयं विभागः शतशः हिमनदीभिः प्रवाहैः च समृद्धः अस्ति ।
 
५. '''पूर्व-हिमालयः''' :- अयं विभागः घोरारण्ययुक्तः । ब्रह्मपुत्रः अस्य भागस्य प्रमुखः नदः । अस्मिन् भागे महता प्रमाणेन वृष्टिः भवति । नामचा बरवा (२५,४४१ पादमितम्) अस्य भागस्य प्रमुखं शिखरम् । एतत् शिखरम् अस्सांराज्ये अस्ति । अस्य भागस्य शिखराणाम् औन्नत्यम् अन्यभागानां शिखराणाम् औन्नत्यस्य अपेक्षया न्यूनम् ।
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्