"सूर्यः" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: संसारमञ्जूषा योजनीया using AWB
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ६:
 
==रविमार्गः==
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम्। भूकेन्द्रसिद्धान्तानुगुणं [[भूमिः|भूमिः]] विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः [[भूमिः|भूमिं]] परितः भ्रमन्ति । रविः अपि [[भूमिः|भूमिं]] परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अत्रैव सायनराशिचक्रनरयणराशिचक्रौ कल्प्येते|अतिन्युनदिनमानदिवसात् सायनराशिचक्रे सूर्यः चंक्रमते | अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । [[भूमिः|भूमेः]] अक्षस्य नमनमेव अस्य कारणम्। भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते। इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते।
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्