"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण |
संरचनागत स्वरुपेण वेदाः त्रयीति शब्देन कथ्यते |
वेदत्रयी-ऋक्सामयजुरेव च |
येतन्मण्डलं तपति ......स ऋचां लोकः| .......तानि सामानि स साम्नां लोकः | ........स यजुषां लोकः | इति शतपथे मण्डलब्राह्मणे |
चत्वारः वेदाः भवन्ति । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्ववेदश्चेति]] । एकैकस्यापि [[संहिता]], [[ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषत्]] इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां [[ऋषिः|ऋषीणां]] योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य [[ऋषिः]], [[छन्दः]], [[देवता]] इति त्रितयमस्ति ।
संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्