चित्रसारमञ्जूषे नावश्यके using AWB
(सारमञ्जूषा योजनीया using AWB) |
(चित्रसारमञ्जूषे नावश्यके using AWB) |
||
'''१८४६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
:अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः [[विलियं थामस् ग्रीन् मार्टन्]] नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
[[वर्गः:१८४६|१८४६]]
[[वर्गः:वर्षः|१८४६]]
[[वर्गः:
|