"विकिपीडिया:नीतिसभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५०:
'''संस्कृतप्रियाः ! संस्कृतविकिसम्पादकाः''',
 
'''संस्कृतविकिपीडिया-जाले प्रौढसम्पादकानां सक्रियता''' इत्याख्यः कश्चन प्रकल्पः परिकल्प्यते अस्माभिः । प्रौढसंस्कृतविषयाणां, गभीरविषयाणां च विद्वद्भिः, कृतभूरिपरिश्रमैश्च उत्तमानां लेखानां निर्माणस्यनिर्माणाय एषा लघ्वी प्रचेष्टा । प्रकल्पेऽस्मिन् विविधसंस्कृतविश्वविद्यालयैः, शोधसंस्थाभिः, संस्कृत-क्लब्-संस्थाभिः च सह सँल्लग्नानां विदुषां, संस्कृतप्राध्यापकानां च सम्पर्कं कृत्वा तान् '''संस्कृतविकिपीडिया'''-जालं प्रति प्रेरयामः । तथा च गभीरविषयेषु प्रौढभाषया लेखान् लेखयामः । अनेन प्रकल्पेन कृतभूरिपरिश्रमैः वद्वद्भिः लिखिताः गभीरविषयाः विश्वव्याप्ताः भवन्ति । प्रकल्पोऽयं षण्मासं यावत् परिकल्पितः । त्रिभिः योजकैः आवेद्यमानेऽस्मिन् प्रकल्पे प्रायः '''एकषष्टुयत्तरषट्शतोत्तरैकसहस्रस्य'''(१,६६१) संस्कृतसम्बद्धानाम् अपूर्णलेखानां पूर्तिः लक्ष्यत्वेन स्वीकृतम् । सम्पूर्णविवरणाय अवलोक्यताम् - [https://meta.wikimedia.org/wiki/Grants:IEG/Senior_Citizens_Write_in_Sanskrit_Wikipedia संस्कृतविकिपीडिया-जाले प्रौढसम्पादकानां सक्रियता] ।
 
"संस्कृतविकिपीडिया-जाले प्रौढसम्पादकानां सक्रियता"-प्रकल्पस्य प्रस्तावकाः सन्ति-
"https://sa.wikipedia.org/wiki/विकिपीडिया:नीतिसभा" इत्यस्माद् प्रतिप्राप्तम्