"ऋ" इत्यस्य संस्करणे भेदः

No edit summary
सारमञ्जूषा
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa-ऋ‌.ogg|thumb|उच्चारणम्]]
वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य [[उच्चारणस्थानं]][[मूर्धा]] अस्ति ।
 
{{ Infobox settlement
 
| name = ऋ
{|class="wikitable" style="text-align: center"
| image_skyline = ऋ.jpg
! formes !! représentations !! chaînes<br />de caractères !! points de code !! descriptions
| image_caption = ऋ
|-
}}
| indépendante || '''ऋ''' || {{UniCar|090B|lettre devanagari r vocalique}} || <code>U+090B</code> || lettre devanagari r vocalique
|-
| dépendante || '''ृ''' || {{UniCarComb|0943|diacritique voyelle devanagari r vocalique}} || <code>U+0943</code> || diacritique voyelle devanagari r vocalique
}|}
 
 
==नानार्थाः==
'''“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला'''
"https://sa.wikipedia.org/wiki/ऋ" इत्यस्माद् प्रतिप्राप्तम्