"चण्डीगढ़" इत्यस्य संस्करणे भेदः

→‎चित्रशाला: {{शिखरं गच्छतु}} using AWB
No edit summary
पङ्क्तिः ८९:
[[File:Chand2.jpg|thumb|300px|right|शिलोद्यानस्य किञ्चन दृश्यम्]]
[[File:Waterfall at Rock Garden, Chandigarh.jpg|thumb|right|300px|शिलोद्यानस्थः जलपातः]]
 
'''चण्डीगढ़''' केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं [[पञ्जाब्|पञ्जाब]][[हरियाणा]]राज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।
चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । [[भारतम्|भारत]][[पाकिस्तानम्|पाकिस्तानयोः]] विभाजनसमये [[लाहोर|लाहोरनगरं]] पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।
"https://sa.wikipedia.org/wiki/चण्डीगढ़" इत्यस्माद् प्रतिप्राप्तम्