"कुम्भोत्सवः" इत्यस्य संस्करणे भेदः

→‎नासिकनगरम्: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः १:
{{Infobox recurring event
| name = कुम्भोत्सवः
| native_name = कुम्भ मेला
| native_name_lang = हिन्दी
| image = Third Shahi Snan in Hari Ki Pauri.jpg
| image_size =
| alt =
| caption = पैलगर्भ अन्तः हरिद्वारकुम्भोत्सवः
| status = active
| genre = Fair
| frequency = Every 12 years
| prev = 2016
| next = 2022
| venue =
| location = [[हरिद्वार]], [[प्रयाग]] (आल्लहबद्), [[नाशिक]]-[[त्रिम्बक]] and [[उज्जैन]]
| country = भरतः
| participants = [[Akhara]]s, pilgrims and merchants
| footnotes =
}}
[[File:Bathing ghat on the Ganges during Kumbh Mela, 2010, Haridwar.jpg|thumb|right|250px|२०१० तमे वर्षे हरिद्वारे गङ्गानद्याः स्नानघट्टस्य दृश्यम्]]
'''कुम्भोत्सवः''' अस्माकं देशे बहु महत्त्वपूर्णः पर्व अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भोत्सवाः आयोज्यन्ते - [[प्रयागः|प्रयागे]], [[हरिद्वारम्|हरिद्वारे]], [[उज्जैन|उज्जयिन्यां]], [[नासिकनगरम्|नासिके]] च । प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः [[पूर्णकुम्भयोगः]] आयाति । एवं वर्षत्रयस्य अनन्तरं क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भोत्सवः भवति । प्रत्येकस्मिन् नगरे षष्ठे वर्षे [[अर्धकुम्भयोगः]] अपि भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे भागं ग्रहीतुं भारतवर्षस्य अनेकेभ्यः स्थानेभ्यः सामान्यजनाः साधवः संन्यासिनः च आगच्छन्ति । केचित् सामान्यजनाः साधवः च पूर्णसमयं यावत् कुम्भोत्सवे निवसन्ति । अन्ये जनाः विशिष्टस्नानपर्वेषु एव गच्छन्ति । कुम्भोत्सवे जनाः नदीषु स्नानं कुर्वन्ति । तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते । [[File:Nashik during 1989 Kumbh Mela.jpg|thumb|'''नासिके कुम्भोत्सवे जनसागरः''']]
"https://sa.wikipedia.org/wiki/कुम्भोत्सवः" इत्यस्माद् प्रतिप्राप्तम्