"कुरुः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः १:
{{Infobox settlement
[[चित्रम्:Map of Vedic India.png|thumb|150px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
| name = कुरुः
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type =
| image_skyline = Map of Vedic India.png
| image_alt =
[[चित्रम्:Map| ofimage_caption Vedic India.png|thumb|150px|right| = १६ जनपदान् दर्शयत् मानचित्रम्]]
| etymology = c. 1200 BCE–c. 500 BCE
| nickname =
| latd =
| longd =
| coordinates_type =
| coordinates_region =
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name =
| subdivision_type1 =
| subdivision_name1 =
| subdivision_type2 =
| subdivision_name2 =
| website = <!-- {{URL|example.com}} -->
}}
 
[[पुराणम्|पुराणानाम्]] अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । [[ऐतरेयब्राह्मणम्|ऐतरेयब्राह्मणाः]] [[मध्यप्रदेशः|मध्यप्रदेशस्थाः]] कुरुजनाः । [[हिमालयः|हिमालयस्य]] उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । [[कुरुक्षेत्रम्|कुरुक्षेत्रे]] विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति [[बौद्धग्रन्थः]] "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः [[संवरसः|संवरसस्य]] पुत्रः कुरुः एव कुरुवंशस्य [[कुरुराष्ट्रम्|कुरुराष्ट्रस्य]] च संस्थापकः इति वदति [[वायुपुराणम्]] । कुरुदेशः इदानीन्तन[[देहली|देहलीराज्यस्य]] [[थानेसरः|थानेसरं]] परितः तथा च इदानीन्तन-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[मीरत्जनपदः|मीरत्जनपदं]] परितः च व्याप्तः आसीत् । कुरुराज्यस्य [[राजधानी]] आसीत् इदानीन्तनदेहलीसमीपस्थम् [[इन्द्रप्रस्थम्|"इन्द्रप्रस्थ"]]नगरम् ।
"https://sa.wikipedia.org/wiki/कुरुः" इत्यस्माद् प्रतिप्राप्तम्