"वाहनम्" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
[[सञ्चिका:Diamond Exchange District Rmat Gan 07 2016 (25).jpg|लघुत्तम|वाहनम्]]
 
 
विज्ञानेन वैज्ञानिकानुसन्धानेन वा वयं महत् सौविध्यं प्राप्तवन्तः । यथा- गृहे विविधानि उपकरणानि, मनोरञ्जनाय विभिन्नानि साधनानि, कम्प्यूटरसदृशं सर्वविधकार्यसाधकं यन्त्रञ्च । अस्मिन्नेव क्रमे यातायातक्रियासम्पादानार्थं विविधानां साधनानामाविष्कारः अपि विज्ञानस्य चमत्कारः एवास्ति । अनेन साधनेन वयं महत् सौविध्यं प्राप्तवन्तः । यथा दुःसाध्येऽपि स्थले वयं क्षणे एव गन्तुं पारयामः । पृथ्वीतः चन्द्रपर्यन्तं गन्तुं पारयामः । परं विज्ञानं यादृशं सौविध्यम् अस्मभ्यं प्रदत्तं तादृशमेवासौविध्यमपि प्रदत्तम् । अनेन प्रदत्तेषु असौविध्येषु सर्वप्रमुखं भवति प्रदूषणम् । सम्प्रति वायुप्रदूषणस्य या समस्या वर्तते तस्याः समास्यायाः मुख्यं कारकं वाहनान्येवास्ति । अनुमीयते यत नगरेषु ६०% प्रदूषणं वाहनेभ्यः एव भवति । स्थितिः इदृशी अस्ति यत् वाहने उपविष्टानां कृतेऽपि श्वसनं दुष्करं जातम्, अन्येषां काकथा ।
वाहनानि द्विविधानि सन्ति
"https://sa.wikipedia.org/wiki/वाहनम्" इत्यस्माद् प्रतिप्राप्तम्