"ओलम्पिक् ज्वाला" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) ।
ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं २००८ तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऐदम्प्राथम्येन १९२८ तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । १९३६ तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति ।
[[File:Berliner olympic torch.jpg|बर्लिन् १९३६ ज्वाला]]
[[File:1948 olympic torch.JPG|लन्दन् १९४८ ज्वाला]]
[[File:Olympic torch Helsinki 1952.jpg|हेलेन्स्कि १९५२ ज्वाला]]
[[File:1956 olympic torch.JPG|मेल्बोर्ने १९५६ ज्वाला]]
[[File:Olympic torch Rome 1960-JD.jpg|रोम् १९६० ज्वाला]]
[[File:1964 olympic torch.JPG|तोक्यो १९६४ ज्वाला]]
[[File:Mexico torch.jpg|मेहिको १९६८ ज्वाला]]
[[File:1972 olympic torch.JPG|मुनिक् १९७२ ज्वाला]]
[[File:Olympic torch Innsbruck 1976.jpg|इन्स्ब्रुक् १९७६ ज्वाला]]
[[File:Montreal torch.jpg|मोन्त्रेल् १९७८ t ज्वाला]]
[[File:Olympic torch Lake Placid 1980.JPG|लक् प्लेसिड् १९८० ज्वाला]]
[[File:Moscow torch.jpg|मोस्कोव् १९८० ज्वाला]]
[[File:Olympic torch Sarajevo 1984.jpg|सर्जेवो १९८४ ज्वाला]]
[[File:1984 Olympic Torch.JPG|Los Angeles १९८६ ज्वाला]]
[[File:Olympic Torch Calgary 1988.jpg|कल्गेरि १९८८ ज्वाला]]
[[File:Seoul 1988 Torch.JPG|सिओल् १९८८ ज्वाला]]
[[File:Antorcha-barcelona.jpg|बर्सिलोन १९९२ ज्वाला]]
[[File:1996 Atlanta Olympic Games Torch (Replica).jpg|अट्लन्टा १९९६ ज्वाला]]
[[File:Nagano torch.JPG|नगनो १९९८ ज्वाला]]
[[File:2000 olympic torch.JPG|सिद्नि २००० ज्वाला]]
[[File:Salt Lake 2002 torch cu.jpg|सोल्ट् लेक् २००२ ज्वाला]]
[[File:Athens2004Torch.jpg|अथेस् २००४ ज्वाला]]
[[File:Olympic Flame Varese 10307511.jpg|टुरिन् २००६ ज्वाला]]
[[File:Official 2008 Summer Olympics Torch in Vilnius.jpg|बैज़्ग् 2008 ज्वाला]]
[[File:2009-11-23-IMG 8560-Olympic Torch Closeup.jpg|वेन्कुवर् ज्वाला]]
[[File:2012 Summer Olympics torch @ Cardiff.jpg|लन्दोन् २०१२ ज्वाला]]
[[File:Soyuz TMA-11M crew members wave farewell (cropped).png|सोचि २०१४ ज्वाला]]
[[File:Tocha - Rio 2016.jpg|रिओ २०१६ ज्वाला]]
==External links==
* [http://www.olympic.org/uk/games/index_uk.asp Official site of the Olympic Movement] - Images and information on every game since 1896
"https://sa.wikipedia.org/wiki/ओलम्पिक्_ज्वाला" इत्यस्माद् प्रतिप्राप्तम्