"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः १:
{{Infobox literary genre
[[Image:Ishainvoke.JPG‎|thumb|300px|ईशोपनिषदः शान्तिमन्त्रः]]
| name = ईशावास्योपनिषत्
| image_skyline = Image:Ishainvoke.JPG‎|thumb|300px|
[[Image:Ishainvoke.JPG‎|thumb|300px| image_caption = ईशोपनिषदः शान्तिमन्त्रः]]
| stylistic_origins = यजुर्वेदः
| cultural_origins = उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते
| features = इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति
| popularity =
| formats =
| authors =
| subgenrelist =
| sub-genres =
| relatedgenres =
| regional_scenes =
| local_scenes =
| Related topics =
}}
 
'''ईशावास्योपनिषत्''' (Ishavasyopanishat) शुक्ल[[यजुर्वेदः|यजुर्वेदीया]] उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य [[संहिता|संहितो]]पनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते ।
==उपनिषत्सारः==
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्