"अङ्गः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
 
पङ्क्तिः १:
{{Infobox person
[[चित्रम्:Map of Vedic India.png|thumb|150px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
| name = अङ्गः
 
| image = [[चित्रम्:Map of Vedic India.png|thumb|150px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
| alt =
| caption =
| birth_name =
| birth_date = <!-- {{birth date and age|YYYY|MM|DD}} for living people. For people who have died, use {{Birth date|YYYY|MM|DD}}. -->
| birth_place =
| death_date = <!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| nationality =
| other_names =
| occupation =
| years_active =
| known_for =
| notable_works =
}}
अङ्गजनपदः अपि [[प्राचीनभारतम्|प्राचीनभारत]]स्य १६ [[महाजनपदाः|महाजनपदेषु]] अन्यतमः । [[गङ्गा]]-सरय्वोरन्तरे विद्यमान एष देशः पूर्वं स्वाम्भुवस्य मनॊः वंशे जातस्य ऊरुराजस्य पुत्रेण अङ्गेन स्थापितः । तपोमग्नस्य परमेस्वरस्य तपोभङ्गम् कर्तुम् उद्युक्तः [[मन्मथः]] अस्मिन्नेव स्थले हरस्य नेत्रग्निना दग्धः सन् पुनः स्वाङ्गानि प्रापत् इत्यतः अयम् अङ्गदेश इति नामाभजत इति पुराणी कथा । अस्य देशस्य अधुनतनकाले [[भागल्पुरम्]] इति नाम । राज्ञः [[बिम्बिसारः|बिम्बिसार]]स्य अवधिपर्यन्तम् एषः जनपदः [[मगधः|मगध]]जनपदान्तर्गतः आसीत् इति | प्राचीनभारतस्य इतिहासे सर्वत्र अङ्गजनपदस्य विवरणं मगधविवरणेन सह एव युक्तम् अस्ति । अयम् अङ्गप्रदेशः तदानीन्तनकाले वाणिज्यस्य केन्द्रम् आसीत् । तत्रत्याः वणिजः नियतरूपेण आधुनिक[[नौका|नौकनाम्]] उपयोगं कुर्वन्ति स्म "सुवर्णभूमिं" प्रति गमनागमनाय । [[अथर्ववेदः|अथर्ववेदे]] प्रथमवारम् अङ्गजनपदस्य उल्लेखः दृश्यते । अत्रत्यविवरणानुसारं [[आर्याः|आर्येभ्यः]] पूर्वतनाः "जैनप्रज्ञापान"वर्गीयाः अङ्गेभ्यः तथा [[वङ्गः|वङ्गेभ्यः]] अपि उच्चस्तरीयाः आसन् इति ।
 
"https://sa.wikipedia.org/wiki/अङ्गः" इत्यस्माद् प्रतिप्राप्तम्