"कुशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
| mother = सीता
}}
 
[[File:Kusa, one of Rāma’s sons..jpg|thumb|Kusa, one of Rāma and Sita's twin sons]]
[[रामः|श्रीरामचन्द्रेण]] [[सीता|सीतायां]] जातयमलयोः ज्येष्ठः '''कुशः''' । कनीयः [[लवः]] । [[वाल्मीकिः|वाल्मीकिमुनेः]] आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । कुशः इति पदस्य अर्थः [[दर्भा]] इति किञ्चिन पवित्रतृणविशेषः । [[वाल्मीकिः]] तपसः शक्त्या दर्भां सुमन्त्र्य शिशुं सृष्टवान् । अतः अस्य कुशः इति नाम इति प्रतीतिः अस्ति ।
 
"https://sa.wikipedia.org/wiki/कुशः" इत्यस्माद् प्रतिप्राप्तम्