"प्राचीनगणितम्" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
No edit summary
पङ्क्तिः १:
 
 
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपध्दतिःवेदगणितपद्धतिः । शून्यं, दशांशपध्दतिः, सङ्ख्याः मूल्यम् इत्यादयः बहवः अंशाः भरतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिध्दान्तःसिद्धान्तः इति यत् इदानीं पाठ्यते (''कर्णवर्गः + पादवर्गः = लम्बवर्गः'') स च सिध्दान्तःसिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरुपितः आसीत् । भास्कराचार्येण लीलावत्यां –
:''''तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।''''
:''''मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ॥'''' इति उच्यते ॥
पङ्क्तिः ७:
पिङ्गलाचार्यः छन्दः शास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः ॥
अहो, विचित्रा अस्माकं विद्याभ्यासरीतिः !
 
==बाह्यसम्पर्कतन्तुः==
==External links==
*[http://www.indohistory.com/science_and_mathematics.html Science and Mathematics in India]
*[http://www-gap.dcs.st-and.ac.uk/~history/HistTopics/Indian_mathematics.html An overview of Indian mathematics], ''MacTutor History of Mathematics Archive'', St Andrews University, 2000.
"https://sa.wikipedia.org/wiki/प्राचीनगणितम्" इत्यस्माद् प्रतिप्राप्तम्