"भीमबेट्का-शिलाश्रयाः" इत्यस्य संस्करणे भेदः

चित्रावली
पङ्क्तिः २७:
भिमभेटकायाः शिलाश्रयसदृशः शैलचित्रं रायगाढमण्डलस्य सिङ्घनपुरस्य समिपे कबरा इति पर्वतप्रदेशस्य गुहासु अपि सन्ति । <ref name="याहू">{{cite web |first= |last= |author= |authorlink= |coauthors= |title=हुसैनबाद इति प्रदेशे सार्धद्विसहस्रवर्षप्राचीनसभ्यतायाः अवशेषाः सन्ति ।|url= http://in.jagran.yahoo.com/news/local/jharkhand/4_8_5354208.html|archiveurl= |work= |publisher= याहू जागरण|location= |trans_title= |page= ०१|pages= |language= हिन्दी|format= एचटीएमएल|doi= |date= |month= |year= |archivedate= |quote= |accessdate=सा.श.२००९तमवर्षस्य जुलै १८}}</ref>,
होशङ्गाबादप्रदेशस्य समीपम् आदमगढ् इति स्थाने छतरपुरमण्डलस्य बिजावरस्य समीपस्थेषु पर्वतेषु च रायसेनमण्डलस्य बरेली उपमण्डलस्य पाटनी इति ग्रामे मृगेन्द्रनाथस्य गुहाशिलाचित्राणि, च भोपालतः रायसेनगमनस्य मार्गपर्श्वे पर्वतेषु अपि लब्धानि । सद्यः एव होशङ्गाबादस्य समीपे कस्मिंश्चित् महाशिलाखनौ अपि शिलाचित्राणि अन्विष्टानि । भिमबेट्कायाः ५कि.मी.दूरे पेङ्गावन इति स्थाने ३५शिलाश्रयाः अन्विष्टाः । अत्र रचितानि शिलाचित्राणि अतिविरलशैल्याः सन्ति । एतेषां सर्वेषां चित्राणां प्राचीनता प्रायः १००००तः ३५००० वर्षप्राचीनानि ।<ref name="मल्लारः">{{cite web |first=पा.ना. |last=सुब्रमणियण् |author= |authorlink= |coauthors= |title= भोपालस्य परिसरे आदिमानवानां पदचिह्नम् |url= http://mallar.wordpress.com/2009/07/13/%E0%A4%AD%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B2-%E0%A4%95%E0%A5%87-%E0%A4%87%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%97%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%A6-%E0%A4%86%E0%A4%A6%E0%A4%BF-%E0%A4%AE%E0%A4%BE/|archiveurl= |work=मल्लारः |publisher= वर्ल्ड प्रेस्|location= |trans_title= |page= |pages=०१ |language=हिन्दी |format= एचटीएम|doi= |date= |month= |year= |archivedate= |quote= |accessdate=सा.श.२००९जुलैमासस्य १८}}</ref>
<gallery>
File:Bheem Baithika Caves Paintings (21).jpg
File:Bheem Baithika Caves Paintings (1).jpg
File:Bheem Baithika Caves Paintings (16).jpg
File:Bheem Baithika Caves Paintings (20).jpg
File:Bheem Baithika Caves Paintings (12).jpg
File:Bheem Baithika Caves Paintings (19).jpg
File:Bheem Baithika Caves Paintings (15).jpg
File:Bheem Baithika Caves Paintings (3).jpg
File:Bheem Baithika Caves Paintings (7).jpg
File:Bheem Baithika Caves Paintings (11).jpg
File:Bheem Baithika Caves Paintings (14).jpg
File:Bheem Baithika Caves Paintings (9).jpg
File:Bheem Baithika Caves Paintings (13).jpg
File:Bheem Baithika Caves Paintings (5).jpg
File:Bheem Baithika Caves Paintings (2).jpg
File:Bheem Baithika Caves Paintings (8).jpg
File:Bheem Baithika Caves Paintings (4).jpg
File:Bheem Baithika Caves Paintings (17).jpg
File:Bheem Baithika Caves Paintings (18).jpg
 
</gallery>
==उल्लेखाः==
<references/>
"https://sa.wikipedia.org/wiki/भीमबेट्का-शिलाश्रयाः" इत्यस्माद् प्रतिप्राप्तम्