"सङ्गणकम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
==गणकयन्त्रस्य इतिहासः==
 
गणकयन्त्रं '''चार्लस् ब्याबेज्'''महोदयेन आविष्कृतम् । अपरा महिला '''लेडी आडा''' अपि अस्य यन्त्रस्य आविष्करणकार्ये धनसाहाय्यं कृत्वा तस्य परिज्ञानप्राप्तये साहाय्यं कृतवती । हङ्गेरीदेशस्य गणितज्ञः '''जानवान् न्यूमन्''' अस्मिन् यन्त्रे कथं कार्यविषयान् सङ्गृह्य स्थापयितुं शक्यम् इति आविष्कृतवान् । ईदृशम् संगणकं आङ्लभाषायां stored programme computer इति, संस्कृतभाषया संगृहीतविधिसंगणकम् इतिइत्युच्यतेउच्यते । विश्वे प्रथमगणकयन्त्रम् अमेरिकादेशस्य पेन्सिल्वेनिया विश्वविद्यालयस्य विद्युद्यन्त्रशाखायां निर्मितम् । '''एक्कर्ट''' तथा '''म्याकले''' महोदयाभ्यां गणकयन्त्रं परिष्कृतम् । अद्यपर्यन्तं नानाविधानि गणकयन्त्राणि आविष्कृतानि । अधुना अस्माकं पुरतः चतुर्थ-परम्परीय-गणकयन्त्रं वर्तते । पञ्चम-परम्परीय-गणकयन्त्रस्य आविष्करणकार्यं प्रचलदस्ति यस्मिन् कृतकबुद्धियोजनस्य प्रयत्नः प्रचलति ।
यथा धान्यानां पिष्टरूपप्राप्तये धान्यमर्दनयन्त्रस्य एकस्मिन् द्वारे धान्यं स्थाप्यते चेत् अन्यस्मात् द्वारात् पिष्टरूपं प्राप्यते । तथैव गणकयन्त्रे विषयाः पूर्यन्ते चेत् इदं यन्त्रं विषयाणाम् अनेकानि रूपाणि प्रदर्शयति । आङ्गलभाषायां इदं '''इन् पुट्''' (Input) इत्युच्यते ।
 
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्