"सङ्गणकम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
==गणकयन्त्रस्य इतिहासः==
 
गणकयन्त्रं '''चार्लस् ब्याबेज्'''महोदयेन आविष्कृतम् । अपरा महिला '''लेडी आडा''' अपि अस्य यन्त्रस्य आविष्करणकार्ये धनसाहाय्यं कृत्वा तस्य परिज्ञानप्राप्तये साहाय्यं कृतवती । हङ्गेरीदेशस्य गणितज्ञः '''जानवान् न्यूमन्''' अस्मिन् यन्त्रे कथं कार्यविषयान् सङ्गृह्यसंगृह्य स्थापयितुं शक्यम् इति आविष्कृतवान् । ईदृशम् संगणकं आङ्लभाषायां stored programme computer इति, संस्कृतभाषया संगृहीतविधिसंगणकम् इति च उच्यते अभिधीयते। विश्वे प्रथमगणकयन्त्रम् अमेरिकादेशस्य पेन्सिल्वेनिया विश्वविद्यालयस्य विद्युद्यन्त्रशाखायां निर्मितम् । '''एक्कर्टएक्कर्ट्''' तथा '''म्याकले''' महोदयाभ्यां गणकयन्त्रं परिष्कृतम् । अद्यपर्यन्तं नानाविधानि गणकयन्त्राणि आविष्कृतानि । अधुना अस्माकं पुरतः चतुर्थ-परम्परीय-गणकयन्त्रं वर्तते । पञ्चम-परम्परीय-गणकयन्त्रस्य आविष्करणकार्यं प्रचलदस्ति यस्मिन् कृतकबुद्धियोजनस्य प्रयत्नः प्रचलति ।
यथा धान्यानां पिष्टरूपप्राप्तये धान्यमर्दनयन्त्रस्य एकस्मिन् द्वारे धान्यं स्थाप्यते चेत् अन्यस्मात् द्वारात् पिष्टरूपं प्राप्यते । तथैव गणकयन्त्रे विषयाः पूर्यन्ते चेत् इदं यन्त्रं विषयाणाम् अनेकानि रूपाणि प्रदर्शयति । आङ्गलभाषायां इदं '''इन् पुट्''' (Input) इत्युच्यतेइति, संस्कृतभाषया निवेश्यं इति चाभिधीयते।
 
==गणकयन्त्रस्य अन्तर्भागाः==
पङ्क्तिः १३:
[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x81px]][[File:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x81px]][[File:Intertec Superbrain.jpg|x81px]]<br />[[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x79px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x79px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x79px]]<br />[[File:DM IBM S360.jpg|x77px]][[File:Acorn BBC Master Series Microcomputer.jpg|x77px]][[File:Dell PowerEdge Servers.jpg|x77px]]}}
 
*अधुना चतुर्विधा गणकयन्त्राणि उपलभ्यते –उपलभ्यन्ते–<br>
(१) फलकाधार/पीठिकाधार गणकयन्त्राणिगणकयन्त्रं [Desk Top]<br>
(२) अङ्गाधार गणकयन्त्रम् [Tower Top] यस्मिन् यन्त्रे संस्मरणं तथा चालनं सर्वेऽपि उत्थापित स्थम्भे वर्तते ।वर्तन्ते।<br>
(३) अङ्कगणकयन्त्रम् [Lap Top]<br>
(४) करतलस्थापितगणकयन्त्रम् [Palm Top]<br>
 
*गणकयन्त्रेगणकयन्त्रस्य त्रीणित्रय: प्रमुखप्रमुखा: विभागानिविभागा: सन्ति ।<br>
(१) '''प्रदर्शकं''' - दूरदर्शनपेटिका इव आवरणपटम् । [V.D.U or Monitor]<br>
(२) '''अङ्कुरफलकम्''' [Key board]<br>
(३) '''केन्द्रीयसंस्करणाघटकम्''' [System]<br>
 
(१) आवरण पटम्-आवरणपटं सितासितं व अन्यवर्णस्य वर्तते । अस्मिन् पटे पञ्चविंशति पङ्कायः, एका पङ्कायां अ- शीति अक्षराणि सन्ति । आवरणपटस्य गुणं मूख्याङ्कने तथा चित्रस्य तीक्ष्णवोपरि वर्तते ।<br>
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्