"दुर्गोष्ठ्याः सिद्धान्तः" इत्यस्य संस्करणे भेदः

परिष्कारः
पङ्क्तिः १६:
 
}}
'''दुर्गोष्ठ्याः सिद्धान्तः''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|d|ʊ|r|g|oː|S|h|t|j|ɑː|h|ɑː|_|s|ɪ|d|ð|ɑː|n|t|ə|h|ə}}) ({{lang-hi|षडयन्त्र का सिद्धान्त}}, {{lang-en|conspiracy theory}}) इति छद्मविज्ञानम् इत्यपि प्रसिद्धः । एषः शब्दः मूलतया नागरिकस्य, आपराधिकदुर्गोष्ठ्याः, राजनैतिकदुर्गोष्ठ्याः च याच्ञायाः कृते उपयुज्यते । परन्तु, कालान्तरे एषः सिद्धान्तः अपमाननप्रतीकत्वेन प्रसिद्धेप्रसिद्धः सतिसन् अवगणितः । एवम् एषः सिद्धान्तः केवलंकेवलम् अतिमानवीयशक्तिं प्राप्तुं, कुटिलदुर्गोष्ठीकर्तॄणां कुचक्राणां परिणामत्वेन व्याख्यायितः अभवत् । <ref>{{cite book| author = Barkun, Michael | title = A Culture of Conspiracy: Apocalyptic Visions in Contemporary America | publisher = University of California Press 1 edition | year = 2003 | isbn = 0520238052}}</ref>
 
दुर्गोष्ठीसिद्धान्तस्य विदुषः सर्वे सन्देहदृष्ट्या पश्यन्ति । यतः तेषां कथनं वैरल्येनैव प्रमाणसहितं समर्थितं भवति, तस्योपरि संस्थागतविश्लेषणस्य विपरीतम् अपि भवति । तद्विश्लेषणं संस्थानां सामूहिकव्यवहारस्योपरि आधारितं भवति । तत्र ऐतिहासिकवर्तमानकालीनघटनानां व्याख्या विद्वत्तापूर्णसामग्रिभ्यःविद्वत्तापूर्णसामग्रीभ्यः, मुख्यसमाचारमाध्यमानां तथ्येभ्यः च निर्मीयते । सा व्याख्या घटनायाः पृष्ठे विद्यमानायाः इच्छायाः, गुप्तसन्धीनां च विष्लेषणाधारिताविश्लेषणाधारिता न भवति <ref name="Barkun 2003">{{cite book| author = Barkun, Micheal | title = A Culture of Conspiracy: Apocalyptic Visions in Contemporary America | publisher = University of California Press; 1 edition | year = 2003 | isbn = 0520238052}}</ref><ref name="Domhoff 2005">{{cite book| author = Domhoff, G. William | title = Who Rules America? Power, Politics, and Social Change | publisher = McGraw-Hill Humanities/Social Sciences/Languages; 5 edition | year = 2005 | isbn = 0072876255}}</ref> । अतः एषः शब्दः सामान्यशब्दत्वेन विश्वासं चित्रयितुम् उपयुज्यते, यस्य विचित्रम् असत्यं विक्षिप्तप्रकृतीनाम्, उन्मादिप्रकृतीनां च समूहेन व्यक्तं भवति । तादृशं चित्रणं सम्भाविकौचित्यस्यसम्भावितौचित्यस्य अनुप्रयुक्तकारणेन विवादितः विषयः भवति <ref>फेंस्टर, एम. 1999. षड्यंत्र के सिद्धांत: अमेरिकी संस्कृति में गोपनीयता और शक्ति मिनेपोलिस: युनिवरसिटी ऑफ़ मिनेसोटा प्रेस.</ref> ।
 
राजनीतिकवैज्ञानिकः माइकल बारकुन इत्यस्य मतानुसारं दुर्गोष्ठ्याः सिद्धान्तः पुरा अवगणितः उत अल्पव्यक्तिषु एव समीतःसीमीतः आसीत्, परन्तु अद्यत्वे जनप्रचारमाध्यमेभ्यः सामान्यत्वेन उपयुज्यते । तानि माध्यमानि दुर्गोष्ठीवादस्य अवधारणां जनयितुं योगदानम् अकुर्वन् । विंशस्य शताब्दस्य अन्तिमे, एकविंशस्य शताब्दस्य आरम्भे च एषः सिद्धान्तः [[अमेरिकासंयुक्तराज्यम्|अमेरिकासंयुक्तराष्ट्र]]<nowiki/>स्य सांस्कृतिघटनात्वेन प्रसिद्धः अभवत् । राजनैतिकचेष्टायाः प्रभावत्वेन लोकतन्त्रस्य सम्भावितप्रतिस्थापने दुर्गोष्ठी मुख्यभूमिकायाम् आसीत् इति । <ref name="Barkun 2003" /> मानवविज्ञानी टॉड सैंडर्स एवं हैरी जी वेस्ट इत्यनयोः मतानुसारं "प्रमाणेभ्यः सिद्ध्यति यत्, अद्य अमेरिकादेशीयाः (विशेषवर्गः) दुर्गोष्ठ्याः काञ्चनकाँञ्चन नियमान् योग्यंयोग्यान् कथयन्ति ।"<ref>हैरी जी. वेस्ट, टोड सैंडर्स. पीपी 4. (2003) [http://books.google.com/books?hl=en&amp;lr=&amp;id=HeMdeV_LvAMC&amp;oi=fnd&amp;pg=PP9&amp;dq=%22Transparency+and+conspiracy%22&amp;ots=XMzTBwz22s&amp;sig=qhknNptShaLbORX12dfheFpP6f8#v=onepage&amp;q=&amp;f=false ''ट्रैन्स्पेरन्सी एंड कॉन्सपिरेसी: एथनोग्राफिज़ ऑफ़ ससपीशियन इन द न्यू वर्ल्ड ऑर्डर'' ] . ड्यूक यूनिवर्सिटी प्रेस. पीपी 4.</ref> अतः दुर्गोष्ठीसिद्धान्ते विश्वासः समाजशास्त्रि-मनोवैज्ञानि-लोकथाविशेषज्ञैः रुचिकरः विषयः अस्ति ।
== शब्दावली ==
"दुर्गोष्ठ्याः सिद्धान्तः" नागरिकदुर्गोष्ठी, आपराधिकदुर्गोष्ठी, राजनैतिकदुर्गोष्ठी च वैधकारणस्य उत अवैधकारणस्य च कृते तटस्थसूत्रधारः भवितुम् अर्हति । "दुर्गोष्ठ्याचरण"स्य अर्थः अस्ति यत्, यस्य कस्यापि वैधोद्देशस्य उत अवैधोद्देशस्य पूर्त्यै गुप्तसन्धिः <ref>वेब्सटर की नई कॉलेजिएट शब्दकोश, पृष्ठ. 243 (8थ एड. 1976).</ref> परन्तु, "दुर्गोष्ठी'सिद्धान्त'स्य प्रयोगः वर्णनात्मकविधां प्रति इङ्गिताय अपि भवति, यस्मिन् दुर्गोष्ठ्याः अस्तित्वाय व्यापकतर्काः (दुर्गष्ठ्या सम्बन्धः अस्ति इति आवश्यकं नास्ति) सङ्कलिताः भवन्ति ।<ref>रैमसे, रॉबिन (2006). ''कॉन्सपिरेसी थ्योरीज'', पॉकेट एसेंशियल्स. ISBN 1-904048-65-X.</ref> ।
पङ्क्तिः ३३:
* ''घटनात्मकदुर्गोष्ठीसिद्धान्तः'' – दुर्गोष्ठी सर्वदा सीमितघटनायै उत सीमितघटनाभ्यः कारणभूता भवति । दुर्गोष्ठीकारिभिः स्वशक्तिः कथिततया स्वोर्जा सीमितोद्देशः यः सम्यग्रीत्या परिभाषितः अस्ति, तस्मिन् ध्यानं केन्द्रितं कृत्वा दुर्गोष्ठ्याः कार्यान्वयं करणीयं भवति । एतस्याः दुर्गोष्ठ्याः कृते कैनेडी इत्यस्य हत्या मुख्योदाहरणम् अस्ति ।
* प्रणालिगतदुर्गोष्ठीसिद्धान्तः – एवं कथ्यते यत्, एतस्य सिद्धान्तस्य दुर्गोष्ठ्याः लक्ष्यं व्यापकं भवति । सामान्यतया एतस्य उपयोगः अखिले विश्वे नियन्त्रं प्राप्तुम् उत कस्यचित् बृहदः क्षेत्रस्य प्राप्तै भवति । यद्यपि लक्ष्यम् अति व्यापकम् अस्ति, परन्तु समान्यतया दुर्गोष्ठीकर्तॄणां कार्यान्वयं सरलम् एव भवति । किञ्चन एकाक्यनिष्टकारिसङ्टनम् अधिकसंस्थासु स्वनियन्त्रं प्राप्तुम् अनधिकारिकतया प्रवेशः कृत्वा तासां संस्थानां विनाशस्य योजना करणीया भवति । एषः दुगोष्ठीसिद्धान्तः अन्ताराष्ट्रियसाम्यवादस्य, अन्ताराष्ट्रियधनाढ्यैव्यक्तीनां, यहुदी-जनानां, गुप्तसभायाः सदस्यानां, दिव्यशक्तियुक्तसमुदायस्य नियन्त्रणस्य कृते अति महत्त्वपूर्णः अस्ति ।
* अतिदुर्गोष्ठीसिद्धान्तः – इत्यस्य विषये १९८० तमात् वर्षात् अनन्तरं जिम मार्स, डेविड आइक, मिल्टन विलियम कूपर इत्यादयः लेखकाः न्यरूपयन् । एतस्मिन् सिद्धान्ते अनेकानां दुर्गोष्ठीनां जालं भवति । ताः सर्वाः दुर्गोष्ठ्यः परस्परं सोपानत्वेन सङ्घटिताः भवन्ति । सर्वोन्नते स्थाने स्थितः दुर्गोष्ठीकारी सर्वासां दुर्गोष्ठीनां सञ्चालनं कृत्वा सर्वं नियन्त्रिकं करोतिनियन्त्रयति
 
== उद्धरणम् ==
"https://sa.wikipedia.org/wiki/दुर्गोष्ठ्याः_सिद्धान्तः" इत्यस्माद् प्रतिप्राप्तम्