"वाल्मीकीयरामायणे शिवः" इत्यस्य संस्करणे भेदः

सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
परिष्कारः
पङ्क्तिः १:
'''वाल्मीकिरामायणेवाल्मीकीयरामायणे शिवः''' सर्वेषु काण्डेषु, सर्वेषु सर्गेषु उपस्थितः । किञ्च [[हनुमान्]] शिवांश एव । एवं यत्र यत्र हनुमतः उल्लेखः भवति, तत्र तत्र शिवस्य[[शिवः|शिव]]<nowiki/>स्य अप्रत्यक्षोल्लेखः एव परिगण्यते । तथापि वाल्मीकीरामायणेवाल्मीकीयरामायणे बहुत्र शिवस्य नाम प्रत्यक्षं भवति । तेषु स्थानेषु आराध्यशिवस्य कृपा एव रामलीलायाः सहायिका दरीदृश्यते । रामायणस्य प्रप्रथमवक्ता शिवः सर्वत्र रामायणमयः ।
* गुरुमहिमरक्षणाय शिवाविर्भावः -
 
"शिवः सर्वजगद्गुरुः" इति तु सर्ववदिम् <ref>वाल्मीकीयरामायणम्, वाल्मीकीयरामायणमाहात्म्यम्, सर्गः २, श्लो. ३४</ref>  । परन्तु वाल्मीकिरामायणे वाल्मीकीयरामायणे शिवस्य साक्षात्दर्शनंसाक्षाद्दर्शनं गुरोः अवमाननवारणाय भवति । रामायणे सोमदत्तस्य कथा अस्ति <ref>वाल्मीकीयरामायणम्, वाल्मीकीयरामायणमाहात्म्यम्, सर्गः २, श्लो. २९ तः ७३ पर्यन्तम्</ref>  । यदा नारदः रामायणस्य इतिहासं सनत्कुमारं कथयति, तदा एषा कथा आरभते । सत्ययुगे जन्मधृतःधृतजन्मा शिवभक्तः गौतमशिष्यः सोमदत्ताख्यः कश्चन ब्राह्मणः आसीत् । एकदा सः शिवाराधनायां लीनः आसीत्, तस्मिन् एव समये तस्य गुरुः गौतमः तत्र आगतः । शिवाराधनायां रतः सः गुरोः उपेक्षां कृत्वा स्वपूजामेव कुर्वन्नासीत् । तस्याचरणेन महाबुद्धिमान् गौतमः तु शान्तः, प्रसन्नश्च आसीत् । यतः स्वशिष्यः शिवाराधनायां लीनः इति तस्य सन्तोषः आसीत् । परन्तु सोमदत्तः यस्याधारधनांयस्याराधनां कुर्वन्नासीत्, सः शिवः तस्मात् क्रुद्धः सन् तं शशाप । शिवस्य शापानुसारं सः ब्राह्मणः राक्षसयोनिङ्गतः । ततः शिवशापात् स्वशिष्यं मोचयितुं गौतमः रामायणकथां शृणु इति उपायत्वेन कथयति ।
 
* शिवपार्वत्योः रतिक्रीडानिवृत्तिः -
 
विश्वामित्रर्षिः यदा गङ्गोत्पत्तेः कथां लक्ष्मणसहितं श्रीरामं श्रावयति, तदा शिवपार्वत्योः रतिक्रीडानिवृत्तेः[[रतिक्रीडा]]<nowiki/>निवृत्तेः प्रसङ्गः समायाति <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३६</ref>  । गङ्गादेवी[[गङ्गानदी|गङ्गा]]<nowiki/>देवी "त्रिपथगा" किमर्थं प्रसिद्धा ? इति रामलक्ष्मणौ विश्वामित्रर्षिम्[[विश्वामित्रः|विश्वामित्र]]<nowiki/>र्षिम् अपृच्छताम् । तस्मिन् काले विश्वामित्रः शिवपार्वत्योः कथां वदति । सः वदति यत्, हे राम ! पुरा महातपस्वी शिवः उमया सह विवाहं कृत्वा शतं वर्षाणि रतिक्रीडाम् अकरोत् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३६, श्लो. ६</ref>  । परन्तु तयोः न कोऽपि सन्तानः उद्भूतः । तेन ब्रह्मादिदेवताःब्रह्मादिदेवाः अवगताःअन्वगच्छन् यत्, शिवस्य एतस्य तेजसः तापं जगत् सोढुं न शक्ष्यति इति । अतः ते शिवस्य समीपं गत्वा अवदन्, "हे सुरोत्तम ! एषः लोकः भवतः तेजः धारयितुम् असमर्थः अस्ति । अतः उमया सह भवान् वेदाधारिततपस्यां करोतु" इति । देवगणस्य अनुरोधानुसारं शिवः रतिनिवृत्त्यै तत्परः अभवत् । परन्तु शिवः अपृच्छत् यत्, स्वतेजसा एव आवां (उमासहिताहम्) तेजः धारयिष्यावहे । परन्तु यदि तेजः स्वतः एव स्खलितःस्खलितं भवति, तर्हि तत् कः धारयिष्यति ? इति । शिवस्य प्रश्नस्य उत्तरत्वेन देवाः अवदन् यत्, हे भगवन् ! भवतः क्षुब्धं तेजः पृथ्वी धारयिष्यति इति । देवानां वचनं श्रुत्वा शिवः स्वतेजः ([[वीर्यम्|वीर्यं]]) त्यजति । शिवस्य तेजसा अशेषा पृथ्वी आच्छादिता अभूत् । तदा देवाः अग्निदेवम्[[अग्निः|अग्नि]]<nowiki/>देवम् अकथयत्अकथयन्, हे अग्ने ! त्वं वायोः सहयोगेन भगवतः शिवस्य एतत् तेजः स्वस्मिन् अन्तर्भावयतु । अग्निसंसर्गेण तत् तेजः श्वेतपर्वतत्वेन परिणितम्परिणतम् । पर्वतसमीपस्थानि अनेकानि वनानि अपि अग्नितपसा व्याप्तानि आसन् । तस्मिन् एव काले वने महातेजसः कार्तिकेयस्य जन्म अभवत् । ततः सर्वे ऋषयः, देवाः च उमामहेश्वरयोः पूजनम् अकुर्वन् । देवानां कृत्यं ज्ञात्वा उमा अत्यन्तं क्रुद्धा भूत्वा देवेभ्यः शापं दत्तवती । उमादेवी यदा देवभ्यः शापं ददाति, तदा देवान् शापपीडितान् दृष्ट्वा शिवः उमासहितं पश्चिमदिशं प्रति हिमालयं गच्छति । तत्र तौ तपसि सँल्लग्नौ ।
 
* हिमालयस्य जामातृत्वेन शिवस्योल्लेखः <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ३९, श्लो. ४</ref>  –
रामः यदा विश्वामित्रं पृच्छति यत्, "हे ब्रह्मन् ! मम पूर्वजः सगरः कथं यत्रम्यात्राम् अकरोत् ?" इति, तदा विश्वामित्रः विस्तारपूर्वकं सगरकथां[[सगरः|सगर]]<nowiki/>कथां श्रावयति । तस्मिन् प्रसङ्गे विश्वामित्रः यदा आर्यावर्तप्रदेशस्य व्याख्यां करोति, तदा जामातृत्वेन शिवस्योल्लेखः अस्ति । विश्वामित्रः अथयत्अकथयत् यत्, शङ्करस्य श्वसुरः हिमवान् इति प्रसिद्धः पर्वतः विन्ध्याचलं यावत् प्राप्य तथा विन्ध्याचलः हिमवन्तं यावत् प्राप्य परस्परं मिलतः । तयोः मध्ये स्थितः सम्पूर्णभूभागः आर्यावर्ताख्यः पूर्णदभूभागः <ref>श्रूयतां विस्तरो राम सगरस्य महात्मनः । शङ्करश्वसूरो नाम्ना हिमवानिति विश्रुतः ।। बालकाण्डं, ३९/४ ।।<br>  विन्धपर्वतमासाद्य निरीक्षेते परस्परम् । <br>तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ।। बालकाण्डं, ३९/५ ।।  </ref>  ।
 
१.     [[सुग्रीवः|सुग्रीवेन]] वालेः[[वाली|वालिनः]] पराक्रमवर्णनम् –
 
यदा सुग्रीवः वालिना सह तस्य वैरोत्पन्नस्य कथां श्रावयति, तदा सः वालेःवालिनः पराक्रमस्य वर्णनम् अकरोत् । तदा सःतेन वालिना दुन्दुभिदैत्यस्य संहारस्य कथा श्राविता । दुन्दुभिः सहस्रशः हस्तिनां बलं धरति स्म । एकदा मदपूर्वकं सः समुद्रेण सह युद्धं कर्तुम् उद्युक्तः । समुद्रः तं हिमालयेन युद्धं कर्तुं प्रेषयति । तस्मिन् काले एव हिमालयस्य शिवस्य श्वसुरस्वेनश्वसुरत्वेन उल्लेखः भवति <ref>शैलराजो महारण्ये तस्विशरणं परम् ।<br> शङ्करश्वसुरो नाम्ना हिमवानिति विश्रुतः ।। ४/११/१२ ।।  </ref>  । ततः दुन्दुभिदैत्यस्य युद्धं वालिना सह भवति । दुन्दुभिदैत्यस्य शवं वने क्षिप्त्वा यदा वालिःवाली गृहं प्रति गच्छन्प्रत्यागच्छन् आसीत्, तदा शवं दृष्ट्वा कुपितः [[मतङ्गमुनिः]] वालिंवालिनं शशाप ।
 
* गङ्गाधारी शिवः <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४०-४१</ref>  -
 
भगीरथस्य तपसा प्रसन्नः ब्रह्मा भगीरथं कथयति यत्, हिमालयस्य ज्येष्ठां पुत्रीं गङ्गां धारयितुं शिवं निवेदयतु । यतः गङ्गायाः वेगं पृथ्वी सोढुं न शक्ष्यति । शिवं विहाय एतत् कार्यं न कोऽपि अन्यः कर्तुं समर्थः इति । एवम् उक्त्वा ब्रह्मा ब्रह्मलोकं गतः । ततः भगीरथः अङ्गुष्ठेन भूमौ स्थित्वा एकवर्षं यावत् शिवोपासनाम् अकरोत् । भगीरथस्य तपसा प्रसन्नः शिवः अवदत्, "हे नरश्रेष्ठ ! अहं त्वयि प्रसन्नः अस्मि । अतः अहं गिरिराजकुमारीं गङ्गां धारयिष्यामि । ततः गङ्गा विशालरूपं धृत्वा आकाशात् शिवस्य जटायाम् अपतत् । पतनकाले गङ्गायाः चिन्तनम् आसीत् यत्, "अहं शिवसहितं पातालं गमिष्यामि" इति <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४३, श्लो. ५</ref> । गङ्गायाः अहङ्कारं ज्ञातवान् शिवः अतः गङ्गां स्वजटायामेव लोपयितुम् अचिन्तयत् । अतः सः गङ्गां स्वजटायां तथा अधारयत्, येन गङ्गा जटायाः बहिः निर्गन्तुं न शक्नुयात् । एवं गङ्गा न केवलं पातलं गन्तुगन्तुम् असमर्था अभवत्, अपि तुप्रत्युत पृथ्वीं प्रति गन्तुम् असमर्था अभवत् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४३, श्लो. ७ - ८</ref> । एवं बहुभ्यः वर्षेभ्यः गङ्गा शिवस्य जटायामेव इतस्ततः अटितवती । गङ्गायाः शिवजटायाम् अदृश्यतां दृष्ट्वा भगीरथः पुनः तपः आरब्धवान् । तेन तपसा शिवः अत्यन्तःअत्यन्तं सन्तुष्टः अभवत् । ततः शिवः बिन्दुसरोवरे गङ्गाम् अत्यजत् । तत्र गङ्गायाः सप्तधाराः अभूवन् । शिवजटायाः निर्गताः विभिन्नाः धाराः विभिन्नासु दिक्षु अगच्छन् । तासु धाराषुधारासु सप्तमी धारा भगीरथस्य रथस्य अनुकरणं कुर्वती सगरपुत्राणां भस्मराशिम् आप्लावितवती । शिवजटायाः निर्गतं गङ्गाजलं पीत्वा अनेके पतिताः देवाः, गन्धर्वाः, यक्षाः च पुनः स्वर्गलोकं गताः ।
 
* शिवस्य विषपानम् -
 
समुद्रमन्थनकाले विषात् रक्षणं पाप्तुं सुराः शिवस्तुतिम् अकुर्वन् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ४५, श्लो. २१  </ref> । स्तुत्या प्रसन्नः शिवः तत्र उपस्थितः । ततः श्रीहरिः अपि तत्र उपस्थितः । "समुद्रमन्थनात् प्रप्रथमवस्तोःप्रप्रथमवस्तुनः भवते समर्पणं कुर्मः । यतः भवान् अग्रपूजार्हः अस्ति इत्युक्त्वा श्रीहरिः ततः अन्तर्धानः अभवत्अन्तर्दधे । ततः शिवः हलालहविषम्हलाहल[[विषम्]] अमृतवत्[[अमृतम्|अमृत]]<nowiki/>वत् स्वकण्ठे धृत्वा कैलासम्[[कैलासः|कैलास]]<nowiki/>म् अगच्छत् । 
* विश्वामित्राय [[विश्वामित्रः|विश्वामित्रा]]<nowiki/>य वरदानम् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५५, श्लो. १२ - २०</ref> -
 
विश्वामित्रवसिष्ठयोः युद्धकाले पराजितः विश्वामित्रः शिवोपासनाम् आरभते । ततः स्वतपसा प्रसन्नात् शिवात् विश्वामित्रः धनुर्वेदम् अयाचत्अयाचत । विश्वामित्रस्य विनतिंनिवेदनं श्रुत्वा शिवः "एवमस्तु" इत्युक्त्वा अन्तर्धानः अभवत्अन्तर्दधे । ततः महादेवात् शस्त्राणि प्राप्तवान् विश्वामित्रः दर्पपूर्णः सन् वसिष्ठेन सह पुनः युद्धम् आरभत । शिवस्य आशीर्वादस्य दुरुपयोगं कुर्वन् विश्वामित्रः विसष्ठर्षेः आश्रमस्योपरि आक्रमणम् अकरोत् । क्षणाक्ष्यान्तरेक्षणाभ्यान्तरे वसिष्ठर्षेः सर्वे शिष्याः आश्रमं त्यक्त्वा पलायिताः । ततः विश्वामित्रः आग्नेयास्त्रेण वसिष्ठस्योपरि आक्रमणं कर्तुं तत्परः भवति । परन्तु वसिष्ठर्षिः ब्रह्मदण्डेन तस्य शस्त्रं निष्क्रियम् अकरोत् । ततः विश्वामित्रः ब्राह्मणत्वं प्राप्तुं गतः ।
 
* रामस्य [[रामः|राम]]<nowiki/>स्य धनुर्भङ्गलीलायां शिवः -
 
रामलक्षमौरामलक्ष्मणौ यदा विश्वामित्रेण सह मिथिलायाम् आस्ताम्, तदा [[जनकः]] शिवधनुषः परिचयं वदति । तस्मात् प्रसङ्गादेव धर्नुर्भङ्गलीलायाः आरम्भः भवति <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ६६, श्लो. ९</ref> । पुरा यदा यक्षयज्ञविध्वंसकाले पराक्रमी शिवः सहजतया रोषपूर्वकं धनुः नीत्वा देवान् उद्दीश्यउद्दिश्य अवदत्, "देवगण ! अहं तु यज्ञेऽस्मिन् उपस्थातुम् इच्छामि स्म, परन्तु भवद्भिः अहं स्थगितः । अतः अहं भवतां सर्वेषां शिरः विच्छेदयिष्यामि" इति । ततः भीताः देवाः महादेवं स्तुत्या प्रसन्नं कुर्वन्ति । प्रसन्नः शिवः देवेभ्यः तत् धनुः दत्त्वा शिवः अन्तर्धानः अभवत् । तदेव एतत् धनुः । एतत् धनुः मे पूर्वजस्य महाराजस्य देवरातस्य पार्श्वे आसीत् । अतः तत् धनुः मे पूर्वजविभुः । सीतायाः जन्मोत्तरं मया निश्चयः कृतः यत्, यः एतत् धनुः उत्थापयिष्यति, तस्मै एवाहं स्वपुत्रीं दास्यामि इति । एतावता अनेके राज्ञःराजानः तया सह विवाहं कर्तुम् आगताः । परन्तु तेषु पराक्रमन्यूनतात्वात्पराक्रमन्यूनत्वात् अहं तेषु न कस्मै अपि मे पुत्रीं दत्तवान् । यदि दशरथनन्दनः रामः तत् धनुः उन्नयितुंउन्नेतुं सफलः भवति, तर्हि अहं मे पुत्र्याः विवाहं तेन सह कारयामि <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ६६, ९ - २६</ref> । ततः लोहस्य विशाले रथे मञ्जूषायां स्थापितं धनुः जनकेन आहूतम् । ततः क्रीडावदेव श्रीरामः शिवधनुः उन्नीय प्रत्यञ्चाम् आरोपयत् । रामः यदा प्रत्यञ्चां कर्षयति, तदा धुनःधनुषः मध्यभागात् भङ्गम्भङ्गः अभवत् । शिवधनोःशिवधनुषः भङ्गेन पर्वताः विदारिताःविदीर्णा, भूकम्पश्च अभवत् । ततः रामसीतयोः विवाहोत्तरं सर्वे अयोध्याम् अगच्छन् । तत्र शिवभक्तः परशुरामः वैष्णवधनोवैष्णवधनुषः प्रत्यञ्चाम् आरोपयितुं रामं द्वन्द्वाय आह्वयति । तस्मिन् काले शिवविष्णोःशिवविष्ण्वोः युद्धस्य वर्णनं भवति । पुरा देवेषु प्रश्नः आसीत् यत्, शिवविष्ण्वोः कः श्रेष्ठः ? इति । ततः स्वश्रेष्ठांस्वपरमोत्कर्षं सिद्धयितुंसाधयितुं शिवविष्ण्वोः भयङ्करं युद्धम् अभवत् । ततः विष्णुः स्वस्य वैष्णवधनुनावैष्णवधनुषा भयङ्करं नादम् अकरोत् । तेन नादेन शिवस्य धनुः शिथिलम् अभवत् । अतः विष्णुः युद्धक्षेत्रात् अन्तर्धानः अभवत्अन्तर्दधे । ततः शिवः स्वधनुः देवराताय अयच्छत् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५७, २०</ref> । विष्णुः अपि स्वधनुः भृगुवंशीयाय ऋचीकमुनये अयच्छत् । रामः वैष्णवधनोःवैष्णवधनुषः प्रत्यञ्चाम् अपि आरोपयत् । ततः परशुरामः महेन्द्रपर्वतम् अगच्छत् <ref>वाल्मीकीयरामायणम्, बालकाण्डम्, सर्गः ५८, १५</ref> ।
 
* मातृकौसल्याः स्वस्तिवाचने शिवोल्लेखः -
 
यदा श्रीरामः वनं प्रति गन्तुम् उद्यतः भवति, तदा माता कौसल्या श्रीरामस्य मङ्गलकामनायै स्वस्तिवाचनं करोति <ref>वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः २५</ref> । तस्मिन् समये सर्वेषां देवानां नामसु शिवस्यापि नामोल्लेखः अस्ति । माता कौसल्या अकथयत् यत्, "रघुनन्दन ! अहं सर्वदा येषां पूजनं, सम्माननम् अकरवम्, ते शिवादियः देवाः, महर्षयः, भूतगणाः, देवोपमनागाः, सर्वाः दिशः च वने चिरकालं यावत् ते हितकामनाः कामयेयुःकामयेरन्" इति <ref>वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः २५, श्लो. ४५ <br> मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोपगाः ।<br> अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ।।</ref> ।
 
* कल्याणत्वेन मोक्षप्रदातृत्वेन शिवोल्लेखः –
 
शिवतत्त्वं कल्याणत्वेन सर्वे उपयुजन्तिमन्वतेवाल्मीकीरामायणेवाल्मीकीयरामायणे शिवशब्दस्य कल्याणत्वेनापि उपयोगः अस्ति । तत्र शिवतत्त्वस्य कामनया अप्रत्यक्षतया शिवस्य स्मरणं भवति <ref>वाल्मीकीयरामायणम्, अयोध्याकाण्डम्, सर्गः ४३ - ४४</ref> ।
 
१.     रामस्य वनगमनकाले कौसल्या यदा विलपति, तदा तस्य मुखात् रामस्य शिव(कल्याण)कामना निर्गच्छति । कौसल्या वदति यत्, मम शोकनाशकः सः शिवः (कल्याणप्रदः) समयः किं पुनरागमिष्यति, यदाऽहं सीतालक्षणाभ्यां सहितं श्रीरामं कदा द्रक्ष्यामि ? इति <ref>अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ।<br> सहभार्यं सह भ्रात्रा पश्येयमिह राघवम् ।। २/४३/९ ।।</ref> ।
पङ्क्तिः ४४:
२.     ततः विलपन्तीं कौसल्यां शान्तां कुर्वती सुमित्रा रामस्य शिवः निश्चयेन भविष्यति इति कथयति <ref>शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।<br> राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ।। २/४४/९ ।।</ref> ।
 
३.     कोसलजनपदंकोसलजनपदस्य लङ्घनकाले  नद्याः 'शिववारिवहाम्' इति विशेषणं प्राप्यते । वनयात्रायै निर्गताः रामसीतालक्षम्णाःराम[[सीता]]<nowiki/>लक्ष्मणाः यदा तमसानद्याः तटं प्राप्नुवन्ति, तदा रामानुगमनोत्सुकाः अयोध्यानगर्याः नागरिकाः तत्र प्राप्नुवन्ति । परन्तु श्रीरामः सर्वान् प्रति गन्तुम् आदशति । ततः श्रीरामः सीतया, लक्षमणेन च सह कोसलजनपदस्य सीमाम् अलङ्घयत् । तदनन्तरं शीतलं, शिवं च जलं यस्याः अस्ति, तादृशी वेदश्रुतिनदी मार्गे आयाति । तां नदीम् अपि उल्लङ्घ्य रामः अगस्त्यसेवितां दक्षिणदिशं प्रति गच्छति <ref>ततो वेदश्रुतिं नाम शिववारिवहां नदीम् ।<br> उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ।। २/४९/१० ।।</ref> ।
 
४.     रामस्य वनवासोत्तरं यदा वसिष्ठर्षिः भरताय राज्याभिषेकाय आदिशत्, तदा [[भरतः (रामायणम्)|भरतः]] रामं प्रत्यानयितुंप्रत्यानेतुं वनं प्रति गच्छति । तं सर्वे मन्त्रिणः अपि अनुसरन्ति । मार्गे ते गङ्गातटं प्राप्नुवन्ति । तदा भरतः शिवोदकां गङ्गां दृष्ट्वा श्रान्तान् भटान् तत्रैव विश्रामोत्तरं प्रातः यात्रारम्भस्य आदेशं करोति <ref>निरीक्ष्यानुत्थितां सेनां तां च गङ्गां शिवोदकाम् ।<br> भरतः सचिवान् सर्वानब्रवीद् वाक्यकोविदः ।। २/८३/२२ ।।</ref> ।
 
५.    रामदर्शनोत्सुखःरामदर्शनोत्सुकः भरतः सेनासहितंससेनः शिवोदकां गङ्गाम् उदलङ्घयत् । ततः सः भरद्वाजमुनेः आश्रमं प्रापत् । मुनिः आश्रमे सेनासिहतस्यससेनस्य भरतस्य भव्यस्वागतम् अकरोत् । तस्मिन् काले अनिलस्य विशेषणत्वेन शिवोल्लेखः भवति <ref>मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः ।<br> उपस्पृश्य ववो युक्त्या सुप्रियात्मा सुखं शिवः ।। २/९१/२४ ।।  </ref> । भरद्वाजमुनिना सह चर्चायाः अनन्तरं मुन्याश्रमप्राप्तायमुन्याश्रमं प्राप्ताय भरताय भरतमुनिः आश्रमनिवासाय आदिशत् ।
 
६.     आदित्यहृदस्तोत्रस्य विशेषणत्वेन शिवशब्दस्य कल्याणत्वेन उपयोगःप्रयोगः जायतेदृश्यते <ref>नित्यम् अक्षयं परमं शिवम् इति । ६/१०५/०४</ref> । रामरावणयोः युद्धकाले यदा राक्षसराजः रावणः श्रीरामचन्द्रस्य समीपं प्राप्नोति, तस्मिन् काले आक्लान्तः श्रीरामः रणभूमौ स्थितः आसीत् <ref>ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।<br> रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।। ६/१०५/०१</ref> । रामरावणयोः युद्धं द्रष्टुम् आगतः अगस्त्यमुनिः रामस्य क्लान्ततां दृष्ट्वा तं गोपीनयम्गोप्यम् आदित्यहृदयस्तोत्रं श्रावयति <ref>राम राम महाबाहे शृणु गुह्यं सनातनम् ।<br> येन सर्वाननरीन् वत्स समरे विजयिष्यसे ।। ६/१०५/०३</ref> ।
* रामस्य शिवेन सह तुलना –
 
पञ्चवट्याम् आश्रमं निर्मीयनिर्माय निवसतः रामस्य सम्मुखं शूर्पणखायाः विवाहाय प्रस्तावः । ततः लक्ष्मणः शूर्पणखायाः नासिकाम्नासिकां अछेदयत्चिच्छेद । ततः अनेके राक्षसाः रामस्य आश्रमे आक्रमणम् अकुर्वन् । अनेकेषां राक्षसानां नाशं कृत्वा स्थितः रामः राक्षसानां समूहं पश्यति । सीतायाः रक्षणाय सः लक्षणसहितां[[लक्ष्मणः|लक्ष्मणे]]<nowiki/>न सह सीतां कन्दरां प्रति गन्तुं कथयति । ततः युद्धसज्जं रामं परितः सर्वेऽपि राक्षसाः परिवृताः भवन्ति । तां स्थितिं वर्णयन् वाल्मीकीमुनिःवाल्मीकिमुनिः रामस्य शिवेन सह तुलनां करोति । सः कथयति यत्,  यथा [[प्रदोषः|प्रदोषकाले]] भगवान् शिवः पार्षदगणैः आवृत्तःआवृतः भवति, तथैव श्रीरामं परिवृताःपरितः राक्षसाः क्रूरदृष्ट्या रामंतं पश्यन्तः आसन् इति <ref>सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ।। ३/२५/११ ।।<br> तिथिष्विव महादेवो वृतः पारिषदां गणैः । ३/२५/११½  </ref> ।
 
* सीतया रावणसंहारस्य भविष्यवाण्यां शिवः –
 
रावणः घोरतपस्यां कृत्वा ब्रह्मणः वरं प्राप्नोत् । ततः सः स्वस्य अमरतां विचिन्त्य त्रिषुलोकेषुत्रिषु लोकेषु उत्पातम् आरभत । तेन पीडिताः देवाः ब्रह्माणम् उप अगच्छन्उपागच्छन् । ततः देवाः महादेवस्य शिवस्य समीपम् अगच्छन् । महादेवः तान् अवदत् यत्, युष्मभ्यंयुष्माकं हिताय काचित् दिव्या नारी आविर्भविष्यति, या समस्तानां राक्षसानां विनाशं करिष्यति । यथा आदिकाले देवानां क्षुधा राक्षसान् अखादत्, तथैव सा निशाचरनाशिनी सीता रावणसिहतंरावणसहितान् सर्वान् राक्षसान् भक्षयिष्यते <ref>एषा देवैः प्रयुक्ता तु क्षद् यथा दानवान् पुरा ।<br> भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान् ।। ६/९४/३६     </ref> । उद्दण्डस्य, दुर्बुद्धेः रावणस्य अन्यायेनअन्याय्येन सर्वे शोकसंयुक्ताःशोकमग्नाः सन्ति इति  <ref>वाल्मीकीयरामायणम्, युद्धकाण्डं, चतुर्नवतितमः सर्गः, श्लो. २९ - ४१</ref> ।
* [[रामेश्वरम्|रामेश्वरत्वेन ]] शिवोल्लेखः (एषः सर्गः विपरितरामायणम्विपरीतरामायणम् <ref>रावणवधात् अयोध्ययां श्रीरामस्य प्राप्तिं यावत् सर्वं वृत्तान्तम् अस्मिन् सर्गे अस्ति । युद्धकाण्डं, सर्गः – १२३ ।</ref>)
 
लङ्काविजयोत्तरं भगवान् श्रीरामः सीतया सह यदा अयोध्यां प्रति यात्राम् आरभत, तदा सः सीतां स्वमार्गस्य परिचयम् अकारयत् । तस्मिन् परिचये रावणवधस्थलात् क्रमेण कुम्भकर्णवधस्थलं, निशाचराणां वधस्थलम् इत्यादि प्रदर्शयति । एवम् अयोध्यां प्रति यात्रमाणौयात्रां कुर्वाणौ सीतारामौ नलसेतुम्[[नलसेतुः|नलसेतु]]<nowiki/>म् उल्लङ्घ्य रामेश्वरतीर्थं प्रापेताम् । तत्र प्राप्य श्रीरामः सीताम् उद्दीश्यउद्दिश्य अवदत्, हे मिथिलेशकुमारि ! अत्र पूर्वकाले भगवान् महादेवः मयि कृपाम् अकरोत् । सेतुनिर्माणात् प्राक् मया स्थापिते शिवलिङ्गे सः राराजते । एतस्मात् पुण्यस्थलात् विशालकायस्य समुद्रस्य तीर्थ द्रष्टुं शक्नुमः । एषः प्रदेशः सेतुनिर्माणस्य मूलप्रदेशोऽपि अस्ति । अतः एतस्य नाम "सेतुबन्धः" इति <ref>सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् ।।<br> वाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. २१</ref> । एतत् पुण्यपवित्रस्थलं त्रिषु लोकेषु पूजनीयं भविष्यति । एतत् परमपवित्रस्थलं पातकनाशकं भविष्यति इति <ref>वाल्मीकीयरामायणं, युद्धकाण्डः, सर्गः १२३, श्लो. १९-२२  </ref> ।
 
* सुकेशाख्यस्य राक्षसस्य कथा
 
सुकेशस्य मातुः नाम सालकटङ्कटा, पितुश्च नाम विद्युत्केशः आसीत् । विद्युत्केशः निशाचरः आसीत् । सालकटङ्कायाः गर्भात् मन्दराचलपर्वते सुकेशस्य जन्म अभवत् । सुकेशस्य तेजः शिववत् आसीत् <ref>गङ्गा गर्भमिवाग्निजम् उत्तरकाण्डः, सर्गः ४, श्लो. २४ ।  </ref> ।  परन्तु रमणप्रिया <ref>विद्युत्केशरतार्थिनी । उत्तरकाण्डः, सर्गः ४, श्लो. २४ ।</ref> सालकटङ्का सुकेशं त्यक्त्वा विद्युत्केशस्य समीपं रमणाय अगच्छत् । अत्र बुभुक्षया व्याकुलः बालसुकेशः गम्भीरं रुदनम्रोदनम् आरभत । तस्मिन् एव काले निन्द्यारूढौ शिवपार्वत्यौ आकाशमार्गेण विहारं कुर्वन्तौ आस्ताम् । तौ मन्दराचले रुदन्तं तं बालकम् अपश्येताम् । बालस्य समीपं गत्वा तस्य स्थितिं दृष्ट्वा तयोः हृदयं द्रवितम् अभवत् । शिवः तस्मै बालकाय अमरत्वं दत्त्वा तं मातृवयःसमम् अकरोत् <ref>सद्य एव वयःप्राप्तिं मातुरेव वयःसमम् । उत्तरकाण्डः, सर्गः ४, श्लो. ३१ ।</ref> । ततः माता पार्वती तस्मै वरम् अयच्छत् यत्, अद्योत्तरंअद्यारभ्य राक्षस्यः शीघ्रं गर्भं धरिष्यन्ति, तेषां पुत्राः शीघ्रं हि मातृवयःसमाः भविष्यन्ति इति <ref>अमयोपि वरो दत्तो राक्षसीनां नृपात्मज ।। ३० ।। <br> सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिं मातुरेव वयःसमम् ।। ३१ ।। उत्तरकाण्डः, सर्गः ४ ।</ref> । सुकेशस्य विवाहः गान्धर्वकन्ययागन्धर्वकन्यया सह भवति । तयोः त्रयः राक्षसपुत्राः भवन्ति । येषां नामानि माल्यवान्, सुमाली, माली च । तौ लङ्कायाः साम्राज्यं स्थापयन्ति । सुमालेःसुमालिनः कन्यायाः नाम कैकसी आसीत् । तस्याः विवाहः पुलस्त्यनन्दनेन विश्रवया सह अभवत् । तयोः पुत्राः एव रावणादयः ।
 
* वानररूपिनन्दिश्वरस्य वानररूपिनन्दीश्वरेण [[रावणः|रावणाय]] शापदानं, महेश्वरेण रावणस्य मानभङ्गोत्तरं चन्द्रहासखड्गदानञ्च
 
सुकेशस्य राक्षसवंशस्य वर्णक्रमे यदा रावणस्य वर्णनम् आरभते, तदा अगस्त्यमुनिः श्रीरामं रावणमानभङ्गस्य कथां श्रावयति । ब्रह्मणः वरदानं प्राप्य अजेयवत् भ्रमाणःभ्रमन् रावणः पुष्पकविमानम् आरूढः सन् हिमालयं प्रापत् । हिमालयस्य वनेषु पुष्पकविमानं परिचक्रेण सह पतितम् । ततः राक्षसराजः मन्त्रिगणसहितं विमानपतनस्य कारणान्वेषणे सँल्लग्नः । यद्यप्येतत् विमानं तु स्वामिनः इच्छानुगुणं डयितुं निर्मितम् अस्ति, तथापि एतत् स्वतः एव कथम् अवरुद्धम् ? इति चिन्तयन्तः सर्वे संशोधनम् आरभन्त । तस्मिन् काले हिमालयपर्वतस्य औन्नत्यमेव बोधाम्बाधाम् अजनयत् इति कारणं प्राप्तम् । ततः रावणः हिमालयम् उत्थापयितुंउत्पाटयितुं प्रायासम्प्रयासम् आरभत । परन्तु वानररूपी नन्दी आगत्य तं तथा न कर्तुं कथयति । परन्तु वानररूपिणं नन्दिनं दृष्ट्वा रावणः तस्य उपहासं करोति । ततः नन्दीश्वरः रावणं शशाप यत्, वानरणां कारणेनैव तव वंशस्य सर्वनाशः भविष्यति इति । नन्दीश्वरस्य शापस्य विषये अविचिन्त्य रावणः हिमालयम् उत्थापयितुंउत्पाटयितुं सज्जः अभवत् । यदा सः हिमालयम् उत्थापयतिउत्पाटयति, तदा कैलासवासिनः भयभीताः अभूवन् । तस्मिन् काले महादेवः सहजतया पादक्रीडां करोति, येन हिमालयः स्वस्थाने पुनः स्थापितः भवति । परन्तु रावणस्य भुजौ तस्य पर्वतस्य अधः अरुद्धौअवरुद्धौ भवतः । पीडया आक्रान्तः रावणः अनेकाभिः शिवस्तुतिभिः शिवं प्रसन्नं करोति । प्रसन्नः शिवः रावणाय चन्द्रहासखड्गं यच्छति । परन्तु तेनशिवः सहइदमपि कथयति यत्, यदा त्वम् एतस्य खड्गस्य अपमाननं करिष्यतिकरिष्यसि, तदा एषः खड्गः मम समीपं प्रत्यागमिष्यतीति <ref>वाल्मीकीयरामायणम्, उत्तरकाण्डः, सर्गः ५६</ref> ।
 
* उपसंहारः
 
सम्पूर्णे वाल्मीकीयरामायणे शिवः सर्वदा उपस्थितः दरीदृश्यते । रामस्य सहाय्यार्थं स्यात् उत रावणस्य पूर्वजस्य सुकेशस्य साहाय्यं, सर्वत्र शिवः उपस्थितः आसीत् । रावणवधस्य भविष्यवाणीं कुर्वाणः भगवान् शिवः सीतया सर्वेषां राक्षसानाम् अन्तः भविष्यति इति कथयति, तदा तु रामायणस्य सम्पूर्णं चित्रं स्पष्टं भवति । रामः भगवान् शिवस्य परमभक्तः, भगवतः शिवस्य अंशः हनुमान् श्रीरामस्य परमभक्तः । एवं हरिहरयोः तादात्म्यपूर्णं वाल्मीकीयरामायणं हिरतत्त्वेनहरितत्त्वेन सह हरतत्त्वम् अपअपि बहुधा वहतिप्रबोधयति । 
 
== उद्धरणम् ==
"https://sa.wikipedia.org/wiki/वाल्मीकीयरामायणे_शिवः" इत्यस्माद् प्रतिप्राप्तम्