"सङ्गणकविज्ञानम्" इत्यस्य संस्करणे भेदः

सन्दिग्धार्थ: शब्द: परिवर्तित:
पङ्क्तिः १:
 
 
सङ्गणकशास्त्रम्, ( अङ्गलभाषायाम्: Computer Science, चीनी-भाषायाम्: 计算机科学, जापानी-भाषायाम्: 日本語 ) [[सङ्गणकम्|सङ्गणकस्य]] वैज्ञानिकस्य, प्रयोगात्मकस्य च शोधस्य शास्त्रम् अस्ति। सङ्गणकवैज्ञानिकः सङ्गणक-सिद्धान्ते, सङ्गणक-वैचित्र्ये निपुणः अस्ति।<ref name="सङ्गणक वैज्ञानिकाः">[http://wordnetweb.princeton.edu/perl/webwn?s=computer%20scientist सङ्गणक-वैज्ञानिकाः]: अङ्गलभाषा-शब्दकोशः</ref> सङ्गणकम् आधुनिक-सामाजस्य, राष्ट्रस्य, सेनायाः, विद्यालयस्य, गृहस्य, च अभिन्नसदस्यः अवियोज्यसदस्य: अस्ति। सः सूचना तथा संगणनस्य आधारे शोधम् करोति।
सङ्गणकशास्त्रस्य अनेकाः भागाः सन्ति। मुख्यभागौ सैद्धांतिक तथा अनुप्रयुक्त सङ्गणकशास्त्रम् स्तः।
 
"https://sa.wikipedia.org/wiki/सङ्गणकविज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्